SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं जह सीह-नरिदेणं आणीया नयरमेयमिच्चाई । तह देवीए सव्वं सवित्थरं साहिअं रन्नो ||३२५।। रना भणियं- 'अहो ! निक्कारण-करुणारस-परवसत्तणं तस्स चारण-मुणिस्स, जेण दिनो सग्गापवग्ग-मग्ग-देसओ समग्गदुग्गोवसग्ग-संसग्ग-निग्गहणपच्चलो पंच-परमेहि-मंतो। जस्स सुमरणेण सयलोवद्दव-विद्दावणं संपत्ता तुमए, इहावि महल्ल-कल्लाणपरंपरा | तारिसा य साहुणो सयल-जियलोय-वच्छला, मोक्ख-पंथसत्थवाहकप्पा, कप्पडुम व्व दमगाण दुल्लहा अकय-सुकयाण पाणीणं । तत्तो गुण-रयण-निहीणं मोक्ख-कज्जुज्जयाणं । जइ कह वि गुरूणं संगमो मज्झ होज्जा । चलण-कमल-मूले ताण सव्वन्नु-धम्मं । " पयडिय-सिव-सम्मं ता पवज्जामि सम्मं ।।३२६।। जओ परलोयाणुहाणं समईए दुक्करं पि कीरंतं ।। सुगुरु-वयणं विणा होइ निप्फलं कास-कुसुमं व ||३२७।। धन्वाणं "गुणि-गुरुणो गुरुणो वियरंति सम्ममणुसहिं । न कयावि रयण-वुट्ठी रोरस्स घरंगणे होइ ।।३२८।। गुणसागराण सुगुरूण संगम इह लहंति कयपुन्ना | किं चडइ करंबुरुहे चिंतारयणं अहव्लाणं ? ||३२१|| मणिचूडेण भणियं-- 'पुठवभवुब्भव-पुलपब्भार-पाउब्भवंतमणवंछियत्थसत्थरस देवस्स सुगुरु-संगमो अचिरेणं चेव संभाविज्जइ' । इच्चाइ-परोप्पर-संकहाक्खित्त-माणसो खणमेक्तमइक्कमिऊण राया रज्जकज्जाइं चिंतिउं पवत्तो । अह भणिओ मणिचूडो रन्ना- 'भद्द ! मह तुरंगावहार-संभाविय-वसणो सोय-सायर-निमग्गो संखउर-लोओ दुक्खेण वदृइ त्ति संभावेमि । ता तग्गमणेण निव्वुई करेमो तस्स' । तओ जुत्तमेयं ति भणमाणेण मणिचूडेण विउव्वियं फारफुरंत-कंति-कडप्पदिप्पमाणं महप्पमाणं मणिमयं विमाणं । राया वि रज्जसुत्थं काऊण मणिचूड-सुदंसणादेवीहिं "सद्धिं समारूढो तम्मेि, चलिओ चक्कपुराओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy