SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ५८ सिरिसोमप्पहसूरि - विरइयं कंठ-पहोलंत - पिसाय दिन्न - वर- हार-गुरु- पभाव-वसा । पडिखलिय - सरीर - समुत्थरंत-खग्गाइघाएण || ३००|| को वि हओ करवालेण कुलिस-कढिणेण मुट्ठिणा को वि । को विहु चंड-चवेडाए को वि पहि- प्पहारेणं ||३१|| एक्केण वि नीसेसी सुहड-जणी गह गणो व्व सूरेण । काउं हयप्पयावी दिसोदिसं नासिओ सहसा ||३०२|| एक्को च्चिय सिंह - निवो पुरो ठिओ निबिड - दप्प - दुप्पेच्छो । गलगज्जिं कुणमाणो खग्ग- पहारे विमुंचंतो || ३०३ || सो वि विजयसेणेणं पावसु दुन्नय-फलं ति बिंतेण । हणिऊणं खग्ग- दंडेण पाडिओ धरणिवम्मि ||३०४|| मुच्छा-मिलंत - नयणं सीह निवं निवडियं निएऊण । गाढप्पहार पहनीहरंत - रुहिरारुणिय- वसुहं ॥ ३०५ ॥ सिरि- विजयसेण-रन्ना कारुन्नाउन्न - माणसेण तओ । आणत्तो मणिचूडो सिग्घं आणेसु सलिलं ति ॥ ३०६ ॥ तेणाऽवि नियड - कीलावावीओ विसाल - पउमिणी- पत्ते | सहसा तमाणिऊणं समप्पियं भूमिनाहस्स ||३०७ || रन्ना वि कंठ - कंदल - पलंबमाणं अर्चित सामत्थं । वरहारं ओहलिउं सित्तो सलिलेण सव्वंगं ||३०८|| तस्सामत्थेण तओ सत्थ- सरीरो समुडिओ सिंहो । सुत्तो व्व तक्खण-परूढ - गाढ - खग्ग-प्पहार - वणी ||३०|| वुच्छिन्न - समरवंछी पाय पणामं तओ कुणंतो सो । धरिउं करम्मि रणभंग-भीरुणा विजयसेणेण ||३१०।। - भणिओ य सिंह नरवर ! पत्थुय विग्धं किमेवमायरसि ? | तुह तुल्लो एत्थ जए न को वि दिट्ठो मए सुहडी ||३११|| तो मुत्तूण विसायं पिसायमिव दूरओ पुणो सज्जो । रण- कज्जे भवसु करे करिऊण कराल - करवालं ||३१२|| अहवा वज्जिय-खग्गाइ -पहरणा दो वि बाहुजुद्धेण । जुज्झामो जेण महं महई तुट्ठी तुह रणेण ||३१३|| For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy