________________
५७
सुमइनाह-चरियं
रायधूयाए भणियं- 'अज्जउत्त ! खग्गमित्त-सहाओ तुमं ति कंपइ मे हिययं'। रब्ला भणियं- 'मा भाहि, किं न सुयं तए एक्वो वि केसरिकिसोरो मत्त-करि-घडा-विहडणं कुणइ ? त्ति । ता कहसु कहिं सो दुरप्पा नरिंदाहमो संपइ“ वदृइ ? जेण तं निग्गहेमि' ।
एत्थं तरे तुरिय-तुरियं करगहण-करणूसुयमणो पासायतलमुवागओ" सिंह-नरिंदो । तम्मि रायधूयमपिच्छंतो कहिं गया मह पाणवल्लह ? त्ति संभंतचित्तो पत्तो पमयवणब्भंतरे गवेसेउ । समागओ तं पएसं । दिहा य असोग-तरु-तले विजयसेण-राएण समं समुल्लवंती रायधूया ।
तत्तो तक्वाल-वियंभमाण-कोवेण सीह-नरवइणा । उग्गीरिउग्ग-खग्गेण जंपियं - 'को अरे ! एस ? ||२१०।। मह पिययमाए सद्धिं संलवइ ? वियालियं विसेणेसर | को कुणइ दुरप्पा ? कस्स वा सुमरियं कयंतेण ? ||२११|| को वा सकोव-कसिणाहितुंड-कंडूयणेण निस्संकं । अहिलसइ अयंडे मरणमप्पणो एस मूढमई ? ||२१२|| ईसि हसिऊण तत्तो पयंपियं विजयसेण-नरवइणा ।
पेच्छह दूरं दुस्सिक्खियाण धिहत्तणं गरूयं ॥२१३।। मज्जाय-वज्जिया जं अकज्ज-करणुज्जया वि होऊण । लज्जति नो परेसिं दावंता अप्पणो वयणं ||२१४।। जंपति दप्पवसया अज्ज वि असमंजसाई वयणाई । पेच्छंति नेव निययं दुच्चरियमहो ! महामोहो ||२१५।। निय-दुच्चरिएण हयाण ताण हणणं न जुज्जए जइ वि । तह वि भुयंग व्व न ते उवेक्खिया सुहयरा हुति ||२१६|| एत्थंतरम्मि भणियं नग्गायरिएण केण वि स एस । सिरि-विजयसेण-राओ जयइ जए पायड-पयावो ।।२१७।। सोऊण इमं किमणेण ? वीरभुज्जा धर ति जंपंतो । सुहड-समूह-समेओ सीह-निवो पहरिउं लग्गो ||२१८।। पडिपहरिउं पयट्टेण भिउडि-भीसण-निडालवटेण । सिरि-विजयसेण-रन्ना फुरंत-रोसारुणऽच्छेण ||२११।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org