SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सिरिसोमप्पहसूरि-विरइयं करग्गहणं इमीए कुसला सलाहंति ? को वा इमीए पुरिसंतर-विदेसिणीए उवरि देवस्स वामोहो ? जओ अन्नासत्ते पेम्मं खणं पि अकुलीण-लोय-संसग्गं । मा देज्ज दिव्व ! अम्हं जइ रुहो होसि सय-वारं ||२७१।। ता काऊण पसायं परिहरियव्वो असग्गहो एस । जइ सोवनिय-छुरिया हंतव्वो किं तओ अप्पा ? ||२८०।। तह वि नरिंदो कंदप्प-सप्प-विसवेग-छिन्न-चेयन्नो । अमुणिय-जुत्ताजुत्तो न मुयइ दूरं दुरभिसंधिं ||२८१|| जओउद्दाम-काम-झामल-पविलुत्त-विवेय-चक्खुणो मणुया । खुप्पंति मग्ग-चुक्ता" अकिच्च-पंकम्मि किं चोज्जं ? ||२८२।। विसमाउह-बाण-पहार-जज्जरे माणूसस्स मण-कलसे । ठाइ कहं निक्खित्तं थेवं पि परोवएस-पयं ? ||२८३।। तो वज्जिऊण लज्जं सीह-नरिंदो पयंपए एवं । जाणामि सव्वमेयं सविसेसमहं परं किंतु ॥२८४।। दुस्सह-मयण-यासण-जालावलि-कवलियंगमप्पाणं । बालाए इमीए विणा खणं पि सक्वेमि न हु धरिउं ||२८५।। तत्तो मए इमीए पाणिग्गहणं अवस्स-कायव्वं । पच्छा जं रुच्चइ तं करेउ दइवो किमन्नेण ?।।२८६।। "इओ य विजयसेण-महाराओ मणिचूडेण समं विमाणारूढो अणेग-नग-नगर-गामाऽऽगर-तरुसंड-सोहियं मही-मंडलं पलोयंतो पत्तो तं चेव चारु-मणि-खंड-मंडिय-पसंडि-पासाय-पंतिप्पहा-पहयतिमिर-पूरं, धरणि-रमणी-मणि-कन्नपूरं, तिय-चउक्क-चंकम्ममाणरमणिज्ज-रमणि-चक्वं चक्करं । तं दर्ण कोऊहलऽक्खित्त-चित्तेण वृत्तो रन्ना मणिचूडो- 'इमं किं पि नयरं निय-रम्मत्तण-निव्वत्तिय-तियसपुरपराभवं, ता पलोएमो' ति मोत्तूण विमाणं मणिचूडेण समं समोइनो महीए महीनाहो | दिडं च तत्थ पारद्ध-महसवं रायभवणं । तओ पुढो रन्ना एक्को पूरिसो- 'भद्द ! किं महसव-कारणं ?' ति । पुरिसेण वुत्तं 'सोम । सुण, अत्थि एत्थ चक्कपुरे पच्चत्थि--पत्थिव-हत्थि-मत्थय-कयत्थण-सीहो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy