SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५० सिरिसोमप्पहसूरि-विरइयं तो कह वि दिव्ववसओ पसंतमुत्तिं गिरिद-थिरकायं । काउस्सग्गोवगयं पेच्छइ विउले सिलावट्टे ।।२५६।। भवणेक्कमल्ल-कंदप्प-दप्प-कप्परण-परम-माहप्पं । धम्मं व मुत्तिमंतं चारणसमणं महासत्तं ||२५७।। तो जाय-जीवियासा भत्तिवसुल्लसिय-बहल-रोमंचा । गंतुं समीवमेयं विणएण नमंसए बाला ||२८|| मुणिणा वि निक्वारण-करुणारस-पारावारेण पारिऊण 'काउस्सग्गं सिलावट्टोवविहेण धम्मलाभ-दाण-पुव्वं विणओणयमुही महुर-वयणेहिं संभासिया रायसुया _ 'भद्दे ! मा संतप्पसु | एस एरिसो चेव सुविणिंदयाल-विब्भमो खणदिट्ठ-नहो सयल-जियलोओ | अप्पडिहय-प्पसरो सुरासुर-पहूणं पि पहप्पइ पुव्व-कय-कम्म-परिणामो । अकय-सुकयाणं संभवंति पाणिणं पए पए वसणाई । अओ कुसलकामेण कायव्वो धम्मे समुज्जमो'। इंम च सोच्चा भणियं सुदंसणाए- भयवं ! इमाए अवत्थाए उचिअ-धम्मोवएस-वियरणेण करेह मे अणुग्गहं । मुणिणा भणियंभद्दे ! संपयं विसेस-धम्मकिच्च-करणे असमत्था तुमं । ता 'भयत्त-सत्तसंताण-ताणप्पयाण-पवणं पाव-पायव-पावयं पवज्जसु पंचपरमेट्ठिमंतं | एयप्पभावेण न संभवंति इह-भवे वि खुद्दोवद्दवा, संपज्जति समीहियत्था, लंघिज्जति विसमाओ वि आवयाओ, परभवे य समग्गसग्गापवग्ग-सुह-संसग्ग-भायणं भवंति जीवा' | तहा खुद्दोवद्दव-धंत-धंस-तरणी दोगच्च-सेलासणी. धम्मज्हाण-हुयासणेक्क-अरणी कल्लाणमाला-खणी । निव्वाणावसहप्पवेस-सरणी तेलोक्क-चिंतामणी, धन्नाणं परमेट्ठि-पंचग-नमोक्कारो चमक्वारओ ।।२५१।। हरिसुप्फुल्ल-लोयणाए भणियं रायधूयाए- भयवं ! पयच्छसु तं परमिहि-मंतं । दिल्लो मुणिणा । पणमिऊण गहिओ अणाए, भणियं च--- केच्चिरं कालमेवं सुल्लारनगयाए मए वसणमेयमणुभवियव्वं ? मुणिणा भणियं-- एयरस पंचपरमेहि-मंतस्स पइ-समय-सुमरणाणुभावेण थोवदिणभंतरे चेव विसमं पि वसणमे यं लं घिऊण सयलमणिच्छिय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy