________________
सुमइनाह-चरियं
४३ अन्नया नाय--वुत्तंतेण वुत्तो सो रयणचूडेण रल्ला - वच्छ ! विसुद्धबुद्धिणा पुरिसेण सया उभय-लोगाविरुद्धवित्तिणा होयव्वं, कायवो गुणब्भासो, पयट्टियव्वं उत्तम-निदंसणेण, न समप्पियन्वो अप्पा जोव्वणमयस्स. रक्खियव्वो विवेयंकुसेण कुसलमग्गमइक्कममाणो मण-करी, न लं धियव्वा गुरुयणो वएसा, न दायवो दो स - गणस्सावगासो, निरुभियन्वो निरन्गलं वग्गंतो करण-वग्गो, मोत्तव्वा कृमित्त-संसग्गी, न परिहरियव्वो संत-मग्गो, जइअव्वं अणप्प-दप्प-कंदप्प-सप्प-विसप्पसरप्पसमणे, मणागं पि वज्जेयव्वो जणाववाओ; सव्वहा तं किं पि कायव्वं जेण न विरुज्झए धम्मो, न संपज्जए परलोय-हाणी, न दूसिज्जए गुणगणो, न मालिन्नमालंबए कित्ती, न विरजंति सज्जणा, नावगासं पावंति पिसुण-जणा; जं पुण पवडणं कुल-कलंकस्स, अत्थ-पव्वओ पयावदिणयरस्स, “परोह-वसुहा विरोह-वीरुहाणं, दवानलो विमल-कित्तिवल्लरीणं, संकेयहाणं सयलाणत्थ-सत्थाणं, अत्थाणं दुनय-निवस्स, राहुमुहं सच्चरिय-चंदमंडलस्स, घणागमो गुणकलाव-कलहंसाणं, खेत्तं अखत्तऽधम्म-धन्नस्स, दुवारं दुग्ग-दुग्गइ-गेहरस; तं सव्वहा परिच्चयसु पर-"महिलाहिलासं । न जुत्तमेयं विसुद्ध-वंसुब्भवस्स भवओ, न सरिसं सरयब्भ-सुब्भस्स तुह गुण-संदब्भरस, अणुचियं चंद-किरणाणुगारिणो तुह विवेयस्स | मणिचूडेण भणियं- बंधव ! एरिसो च्चेव चत्त-खत्तधम्मो, धम्माऽधम्म-वियार-रहिओ, उवएस-परम्मुहो, मुह-महुर-विसय-सुहसेवणासत्तो, सत्तहीणो, हीण-जण-जोग्ग-वावार-निरओ, रयणिनाहनिम्मल-कुल-मालिन्न-मूल-कारणमहं विणिम्मिओ विहिणा; जो अविसओ विसुद्ध-वासणाए, अभायणं गुरुयणोवएसामयरसस्स, अहाणं विसिहचिहाणं, अपत्तं पवित्त-चित्त वित्तीए, अजोग्गो सग्गाऽपवग्ग-सुहसंसग्गरस । ता एयम्मि वइयरे न किंचि वत्तव्वं, अन्नं किं पि आणवेह तुब्भे जेण तं दक्वरं पि करेमि । जओ
कीरइ सुदक्करं पि ह विसभक्खण-जलण-जल-पवेसाई । तीरइ निवारिउं न ह मणम्मि मयणो वियंभंतो ||२३२|| जइ वि मणिचूड-कुमरो ससिणेहं रयणचूड-राएण ।
७.सिक्खविओ तह वि न सा मुक्का कणगावली तेण ॥२३३।। जओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org