SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ४१ सुमइनाह-चरियं दिहिपहमइक्वंते तुमम्मि जह "मोहमुवगया बाढं । महिवहम्मेि निवडिया सहस ति निमीलियऽच्छिपुडा ||२२७ ॥ __ तओ 'हा । जयसेहर-धूए ! हा कणगकेउ-दइए ! किमकज्जमिणं ववसिया सि ?' त्ति भणंतीहिं 'जा न कोइ एयावत्थं इमं पेक्खइ ता उप्पाडिऊण अन्नत्थ नेमो' त्ति चिंतिऊण नीया सहीहि गूढहाणं । कयसिसिरोवयारा य जाया विगय-मुच्छा । भणिया य तीए कयाइ रहसि अहं- 'सहि संगमिए ! जाणसि च्चेय तुमं मह मोह-कारणं, सरीरमित्तभिन्नाए य तुब्भ पुरओ किं वा पच्छाएमि ? तो गंतूण तुमं तह कहवि तं पयंपेसु सोहग्गामय-मयरहरं मणिचूड-कुमारं जहा ममं पडिवज्जइ, तस्विरह-वेयणा-पज्जाउल-मणा य न पारेमि पाणे वि धारिउं' ति भणिऊण पेसिया तुह पासमहं । । ता सुहय ! तं मयच्छिं विरह-हयासण-पलित्त-सव्वंगं । निव्ववसु संगमामयरसेण काऊण कारुल्नं ।।२२८।। तहा गिन्हसु कुमार ! तीए समप्पियं कप्पूर-पारी-परिगयं कक्कोल-फल-सणाहं तंबोलं, "एयं स-हत्थ-गुत्थं बउलमालं च त्ति भणंतीए उवणीयं तंबोलाइ । मणिचूडे णावि अविणयसीलयाए कुमारभावस्स, वियार-कारणयाए वम्महस्स, मोहबहुलयाए अविवेयस्स, दुज्जययाए इंदियवग्गस्स, पइमम्म(?)-मज्झत्थयाए विसयसेवणस्स, अगणिऊण जणाववायं, अणाकलिऊणं कुल-कलंकं, अपरियाणिऊण कज्ज-परिणामं, अविमरिसिऊण गुरुयणोवएसं, अविभाविऊणं उभयलो ग-दुहावहत्तं पडि वन्नं तन्वयणं, गहियं तंबोलाइ । 'कुसुमसुंदरुज्जाणे तए तीए सह मे संगमो कायव्वो' ति भणंतेण सकंठ-कंदलाओ उत्तारिऊण समप्पिओ तीए हत्थे हारो । सा वि 'महंतो पसाओ' त्ति भणिऊण गया कणगावली-समीवं । सव्वमावेइयं तीए । संतुहा हियएणं सा । कय-पवर-सिंगारा य अत्थमिए कमलबंधवे, वियंभमाणासु भमरमाला-सामलासु तिमिर-लहरीस गया संगमी-समेया कुसुमसुंदरुज्जाणं । मणिचूडो वि रयणीए निग्गओ खग्ग-सहाओ, पत्तो कुसुमसुंदरुज्जाण-मंडणं मयण-देउलं० । खणमेक्वं पलोइऊण तत्थ गीय-नहाइ जाव कुसुमसुंदरुज्जाणम्मि परिसक्वइ ताव सुणिऊण महिला-संलावं 'नूणं स च्चेय कणगावली सहीए सह किं पि मंतेइ, ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy