________________
३१
सुमइनाह-चरियं
सोहम्माओ चुओ पुण धणदेव-जिओ तुम समुप्पल्लो । तुह बोहणत्थमिन्हेिं समागओ हं खयरनाह ! ||२१३।। जं पुव्व-भवे समगं गहियवया एक्व-गुरुकुले दो वि | एक्क-विमाणे वसिया तुह मम य स एस संबंधो ||२१४।।
एयमायनिऊण ईहाऽपोह-पयट्ट-माणसो महिंदसीह-विज्जाहरराया जाय-जाईसरणो भणिउं पवत्तो-- भयवं । सव्वमवितहमेयं, ता भयवं ! कओ तुमए महंतो ममाणुग्गहो, जं एवं अपार-संसार-महनव-निवडिओ समुद्धरिओ हं, संपयं रज्ज-सुत्थं काऊण तुम्ह पयमूले पव्वज्ज पडिवज्जिस्सं ।' ति भणिऊण समागओ निय-गेहं । तक्वाल-पगुणीकयकलहोय-कलस-मुह-विणिग्गय-सलिलेहिं अणिच्छंतो वि अहिसिंचिऊण निवेसिओ रज्जे रयणचूडो । पणिवइओ मंति-सामंत-पमुह-पहाणपरिगएण खयररना भणिओ य- वच्छ !
तुह जइ वि असेस-गुणागरस्स सयमेव गहिय-सिक्खस्स । सिक्खवणिज्जं थेवं पि नत्थि तह वि हु भणामि इमं ।।२१।। थेवो वि एस विहवो विवेगवंतं पि तरलए पुरिसं | किं पुण मण-सम्मोहुप्पायण-पवणा नरिंद-सिरी ? ||२१६|| ता वच्छ ! जह इमीए छलिज्जसे नेव रज्जलच्छीए । जह खिप्पसि करण-तुरंगमेहिं विसमेहिं न कुमग्गे ||२१७।। विसएहिं वसीकिज्जसि न जहा जीयंत-करण-दच्छेहिं । तह वढेज्जसु चिर-पुरिस-मग्ग-लग्गो नय-समग्गो ||२१८|| भणिओ मणिचूडो वि हु अविवेयं किं न मुंचसे वच्छ ! । कीस अणायारपरो होउं लहुएसि अप्पाणं ? ||२१|| न कलेसि कुलं न गणेसि गुरुयणं अवेक्खसे [य नो] सिक्खं । नाऽऽसंकसे अवजसं परलोय-भयं वहसि न मणे ||२२०।। पावेसु जं पयसि अकित्ति-वल्ली-विसप्पण-जलेसु । परलोय-विरुद्धेसुं विसुद्ध-जण-गरहणिज्जेसु ।।२२१|| सयल-गुण-रयण-रयणागररस अहिगय-कलाकलावस्स । ससिकर-विसुद्ध-कुल-संभवस्स भवओ न तं जुत्तं ।।२२२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org