________________
३६
सिरिसोमप्पहसूरि- विरइयं
जइ वि तुमं गुणवंतो कलासु कुसलो धणज्जण-समत्थो । तह वि सिरिपुंज - जामाउगोत्ति गिज्जसि "जणेणित्थ || १८६|| तत्तो जइ उत्तम - पुरिस-मग्गमोगाहिउं तुहं वंछा । ता जम्मभूमिमणुसरसु नाह ! भणिएण किं बहुणा ? || १८७ || ३" तो धणदेवेण वुत्तं एयमहमवि मुणामि किंतु महं ।
ते भज्जिया - छमक्का अज्ज वि हियए "चमक्कंति ||१८८||
तीए वुत्तं- अज्जउत्त ! केरिसा ते भज्जिया - छमक्का ? । तओ तेण सिहो सव्वो वि निय - कलत्त वुत्तंती । ईसि हसिऊण तीए वुत्तंकेत्तियमेत्तमेयं ? | दावेसु निय- दइयाओ, जेण जाणामि तासिं सामत्थं । तव्वयणावलंबिय- साहसी धणदेवो वित्थिन्नमत्थजायं घेत्तूण सिरिमईए समं " समुदं लंधिऊण संपत्ती हसंतीए । दीणाणाहाण वियरंतो दाणं कुंजरो व्व पविडो स-भवणं । तओ 'अहो ! तहाविहावत्थगओ वि समागओ !' त्ति सविम्हयाहिं अब्भुडिओ भज्जाहिं । कय-मंगलोवयारो निविडो आसणे । जेठा वयणेण पक्खालिया लहुईए धणदेव - चलणा । चलण- पक्खालण-जलं च जेट्ठाए गहिऊण तह कहं पि अच्छोडियं "धरणि वट्ठे अर्चित मंत- माहप्पेण "जह पवडिउमादत्तं । तओ धणदेवेणं भउब्भंत - लोयणेणं पलोइयं सिरिमईए मुहं । तीए वि वुत्तं- मा भाहि । सलिलं पितं कमेणं पवडियं तह कहं पि गेहम्मि | जह बुड्डा चलणा तयणु जाणुणो कडियडं तत्तो || १८ || तत्तो वि उरं तो कंठ - कंदलं तयणु नासिया बुड्डा । तो धणदेवेण विसाय- निब्भरं सिरिमइ भणिया ||१०।। एतो परं तुमं किं पिए ! करिस्ससि ? कएण पज्जंतं । बुड्डाए नासिगाए किमुवरि बुड्डइ ण हत्थसयं ||११|| तो सिरिमईए तं सलिलमेक्क-घुंटीकयं तहा सव्वं । जह तक्खणेण खोणीयलम्मि दीसह न बिंदू वि ||१२|| ता पुव्व-भारियाओ लग्गाओ सिरिमईए चलणेसु । अम्हे जियाओ तुमए सत्तीए इमं भणंतीओ ||११३|| सो धणदेवो अहमेव दुक्कलत्ताण संकडे पडिओ | चिट्ठामि किं करेमी हय-विहि-दुव्विलसिय-वसेण ||१४||
Jain Education International
For Private & Personal Use Only
-
-
www.jainelibrary.org