SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं निरिक्खणाओ नायं, जहा- ‘एस हसंती-वत्थव्वओ सेहिपुत्तो धणदेवनामो' त्ति । पहिह-चित्तेण सिहिणा संठविया निय-धूया । एगया सागरदत्त-सत्थवाहो पत्थिओ अत्थोवज्जणत्थं हसंतीनयरीए, तस्स सिरिपुंज-से हिणा समप्पिओ महग्घ-रयणालंकारो जामाउग-जोग्गो । संदिडं च- सिग्घमागंतूण निय-भज्जा संभालणिज्जा । सो य सागरदत्तो पवहणेण समुदं लंघिऊण पत्तो हसंतीए । पारद्धो कयाणग-कयविक्वयं काउं । कयाइ गओ धणदेव-गेहं । दिहाओ तब्भज्जाओ, भणियाओ- कहिं धणदेवो सेहिपत्तो ? ताहि भणियंकज्जवसेण देसतरं गओ । तओ 'रयणउर-वत्थव्वरण सिरिपुंज-सेहिणा पहविओ जामाउग-जोग्गो इमो' त्ति भणंतेण सत्थवाहेण समप्पिओ रयणालंकारो, सिहो य पुवुत्त-संदेसो । ताहि भणियं- सोहणं कयं सिरिजेण, जओ धणदेवो अच्चंतं तदसणूसुग-मणो सयं चेव वदृइ, परं अणइक्कमणिज्जयाए कज्जरस देसंतरं गओ, गच्छंतेण य तेण भणियमेयं'जइ को वि रयणपुराओ एज्जा तो तस्स हत्थे सिरिपुंज-कलाकीलणकए कीरो एसो समप्पियव्वो' ति, ता एयं गेण्हसु । तओ गहिऊण कीरं तं कीरंताणे ग-मंगलो पवहणमारू ढो सागरदत्तो सागरमुल्लंघिऊण संपत्तो रयणपुरं । समप्पिओ गेण सिरिपुंजस्स कीरो, सिहो य सव्व-वुत्तंतो, तेणावि निय-धूयाए । तओ सा पहिह-हियया गहिऊण तं कीरं कीलावए विविहप्पयारेहिं । एगया कीरस्स चरण-बद्धो दोरओ 'मलिणो' त्ति काऊण उच्छोडिओ तीए । तक्खणे जाओ सहावत्थो धणदेवो । विम्हिय-मणाए भणियमणाए- अज्जउत्त ! किमेयं ? ति । तेण भणियं- जं पेच्छसि तुमं ति । नायमेयं सिरिज-सेहिणा । सम्माणिओ३५ धणदेवो । समप्पिओ पवर-पासाओ | भुंजए सिरिमईए समं भोए । करेइ दविणज्जणं । कयाइ सुविणिं दयाल-विब्भमत्तणओ जीवलोयस्स परलोयमग्गमोगाढे सिरिपंजम्मि भाउज्जायाण अणक्खरं किं पि सोऊण सोयभर-गग्गिर-गिराए भणिओ सिरिमईए धणदेवो- अज्जउत्त ! तिविहा हुंति मणुस्सा उत्तिम-मज्मि -जहन्नया लोए । कित्तिज्जंता पिइ-माइ-भज्जनामेहिं जहसंखं ।।१८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy