________________
सुमनाहचरियं
सत्थवाहपुत्तस्स | तम्मि समए य पयट्टो महया रिद्धि-वित्थरेण विवाहमहूसवो । विविह-नेवच्छ" - सच्छाय- देहच्छवीओ फुरंत रयणालंकारकिरण - कडप्प - कप्पिय-सुर्रिद-सरासणाओ नच्चंति चारु-तरुणीओ । तओ मुणियमेयाण चरियं नियत्तमाणीओ इमीओ पुणोवि अणुसरिरसं ति चिंतिऊण धणदेवो तं चैव विवाह-महूसवं पलोयंतो ठिओ सिरिपुंजघरदुवारे ।
एत्थंतरे तुरंगमारूढी वसुदत्त पुत्ती सिरिपुंज-घरे पविसंतो कुऊहलाकुलिय- मिलिय- लोय-सम्मद्द - पणुल्लिय- तोरण-विणिग्गयाए तिक्खधाराए तलियाए भवियव्वयावसेणं 'तड' त्ति तोडिउत्तमं गो "पंचत्तमुवगओ । तओ वसुदत्तो सपरियणी सोग-संरंभ - निब्भरो रोवमाणो पत्तो निय- घरं ।
सिरिपुंजो वि तहाविहमयंड - डमरं उवहियं दहुं । 'हा ! कहमिन्हिं धूया होहि' त्ति विसायमावन्नी ||१७२|| तो घर-जणेण भणिओ संतावो कीस कीरई एवं ? | अन्नरस कस्स वि इमा दिज्जउ कन्ना किमन्त्रेण ? || १७३|| तत्तो सिरिपुंजेणं आणत्ता तक्खणं नियमणुस्सा । आणेह कंपि पुरिसं गवेसिउं राय - मग्गम्मि || १७४|| एयं वयणं पडिवज्जिऊण पुरिसा वि निग्गया जाव | ता दिहि-पहं पत्तो धणदेवो दिव्व- रूव - धरो ॥१७५॥ नीओ य घरे 'पेच्छामि विहि-विलसियं इमं ति चिंतंतो । तक्खण- न्हाय-विलित्तो परिहिय- बहुमुल्लय - दुगुल्लो || १७६ || परिणाविओ य धूयं तत्थ पयट्टो तहेव आणंदो । धणदेवो उ सचिंतो चिट्ठइ बाहिं पलोयंती ||१७७ ॥ ता आगयाओ ताओ भज्जाओ कीलिऊण सेच्छाए । दहूण विवाहमहं जेट्ठाए जंपिया इयरी || १७८ ||
३३
अज्ज वि गरुया रयणी महूसवं तो पलोइमो एयं । पडिवन्नमेयमियरीए दो वि तो दहुमादत्ता ||१७||
अह लहुईए भणिया इयरी- पेच्छ सुरमिहुणं व मणहरागार - वहूवरं,
नवरं वरो अज्जउत्तो व्व लक्खीयइ । जेहाए भणियं
हले! मुद्धा तुमं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org