SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सिरिसोमप्पहसूरि - विरइयं तओ मंदीकय-सोगा सगिह- कज्जाइं चिंतिउं पयट्टा । कयाइ कलहमाणीओ घरिणीओ पेच्छिऊण विभत्त- घरसारा ठिया भिन्न-भिन्नघरेसु । अह वच्चं तेसु वासरेसु भणिओ धणसारेण लहुभायाकिमेवमुव्विग्ग - माणसो व्व दीससि ? धणदेवेण भणियं न मे इमीए घरिणीए घरवासो संभाविज्जइ । जेद्वेण वुत्तं किमन्नं कन्नगं परिणावेमि ? इयरेण भणियं एवं करेसु । तओ जेद्वेण विसिद्ध-वाणियगं मग्गिऊण परिणाविओ धणदेवो दुइ-दइयं । भवियव्वयावसेण सा वि तहाविहा चेव । न चित्त - संतोस - निबंधणं धणदेवरस | ३२ तेणेगया भारिया-चरियं पलोइउकामेण कवडेण भणियाओ भज्जाओ, जहा सज्जेह सेज्जं, सीयज्जर-बाहिज्जमाणो न तरामि ठाउं । तओ पगुणीकया सेज्जा । नुवन्नो धणदेवो । खित्ताणि उवरिं पउरपावरणाइं । अह "अत्थमुवगओ गयणमणी । ओत्थरिया समग्ग-दोस पच्छायणी रयणी । घोर-सह-पयडिय - कवड - निद्दो धणदेवो जाव चिट्ठइ ताव जिद्वाए भणिया इयरी हले! सिग्घं पगुणीहोसु । तओ तुरियं कय-गेहकिच्चा "पगुणीहूया सा । अह गेहाओ निग्गंतूण गयाओ दो वि घरुज्जाणे । आरूढाओ महंतं "सहयार- पायवं पवत्ताओ मंत- सुमरणं काउं | धणदेवो वि सणिय-सणियं तयणुमग्ग- लग्गो निग्गंतूण तम्मि चेव चूय- पायवे उत्तरिज्जेण अप्पाणं बंधिऊण थुड विलग्गो ठिओ । खणेण य अचिंत - सामत्थयाए मंत- माहप्पस्स पयट्टो गयणेण गंतुं चूयतरु लंघिऊण अणेग - तिमि मगर-गाह - रउद्दं समुद्दं पत्तो रयणदीवावयंसभूयं पभूय- रयणखंड - मंडिय - पसंडि-पासाय- सयसहस्ससोहियं रयणपुरं नाम नयरं । — - तरुण-जण-समूहो जम्मि खवाभिरामो, वियरइ पडिवन्नाणेगमुत्ति व्व कामो । अवि अमुणिय-विज्जो जत्थ विज्जाहराणं, Jain Education International - कुणइ जुवइ - वग्गो दंसणेणावि थंभं ||१७१|| तत्थ परिसरे ठिओ महीए चुय-हुमो । मुत्तूण तं दूरीभूओ धणदेवो । तब्भज्जाओ अवयरिऊण पविडाओ नयरं, तयणुमग्ग- लग्गो धणदेवो वि । इओ य तत्थ सिरिपुंजो सेट्ठी, तस्स चउण्ह पुत्ताणमुवरि वर - रूवलावन्नेहिं तेलोक्क-तिलयभूया सिरिमई धूया । दिन्ना य सा वसुदत्त For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy