SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सिरिसोमप्पहसूरि-विरइयं अवराह-पयं थेवं पि पाविउं तह कहं पि कुप्पंति । जह अच्चंत-पियस्स वि पाण-पणासं पकुव्वंति ||१६०।। अन्नं चवंति अन्नं कुणंति अन्नं वहति हियएण | जाउ रमणीउ मइमं कह तासु करेज्ज विस्सासं ? ||१६१।। एवं विभावयंतो नयराओ निग्गओ परिब्भमंतो । पत्तो कमेण मयणो पवर-पुरीए हसंतीए ||१६२।। गोरीओ पइ-मंदिरं, पइ-पयं दीसंति जत्थेसरा । __ लच्छीओ पइ-माणुसं, पइ-वणं रंभाण संभावणं । एक्वेक्वेण इमेण पावियमयं पासाय-पति-प्पहा पूरेणं अमरावई हसइ “सा नूणं हसंतीपुरी ||१६३|| तत्थ कुसुमावयंसुज्जाणस्स विभूसणम्मि जिण-भवणे । कणयमय-खंभ-कलिए मरगयमय-कुट्टिम-तलम्मि ।।१६४|| कह वि पविठ्ठो मयणो जुगाइदेवस्स पेच्छिउँ पडिमं । निप्पडिमरुव-पिसुणिय-पसम-दयं "थुणिउमाढत्तो ||१६५।। जं दिही करुणा-तरंगिय-पुडा एयरस, सोमं मुहं ___ आगारो पसमागरो, परियरो संतो, पसन्ना तणू । तं मन्ने जर-जम्म-मच्चु-हरणो देवाहिदेवो इमो, देवाणं अवराण दीसइ जओ नेवं सरूवं जए ||१६६।। जायं मज्झ मणुस्स-जम्म सहलं, धन्नाण चूडामणी संपन्नो हमिमं पि लोयण-जुयं पत्तं कयत्थत्तणं । पारं भीम-भवनवरंस दुलह लद्धं मए संपयं, जं एसो भयवं भवक्खयकरो चक्खूण लक्खं गओ ||१६७|| एवं भणंतो पणमिऊण जुगाइदेवं निसलो तत्थेव मयणो । एत्थंतरे समागओ तत्थ धणदेवो" नाम वणियपुत्तो । सो वि जयगुरुं नमंसिऊण निविद्रो मयण-समीवे । पुट्ठो अणेण सिणेहसारवयणेहिं मयणो-भद्द ! कत्तो समागओ सि ? किं वा कारणं जं हिययब्भंतर-फुरंत-दुक्खो व्व लक्खीयसि ? तओ मयणेण 'सिणिद्धबंधु व्व को वि महप्पा एस ममं समुल्लवइ' त्ति चिंतिऊण भणियं-भद्द ! संपयं संकास-नयराओ समागओ म्हि, जं पुण हियय-दुक्ख-कारणं तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy