SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ २१ सुमइनाह-चरियं जइ एज्ज को वि अतिही चक्खुपहं मे इमम्मि समयम्मि | ता सुकय-लेसमज्जेमि तस्स दाऊण गासद्धं ।।१५।। एक्वेण गुणेण जियं जयं पि कारण निग्गुणेणावि । काउं परेसि सद्दे जो भुंजइ थेव-भक्खं पि ||१५६।। ते च्चिय जयम्मि धन्ना ताण गया पाणि-पल्लवे लच्छी । जे अतिहि-संविभागं काऊण सया वि भुंजंति ||१५७|| एवं चिंतयंतेण तेण दिहो पासवत्ति-देवउलाओ निग्गओ गामं पइ पत्थिओ भास-समुद्भुलियंगो जडा-मउड-वेढिय-सिरो पुडिया-वावडकरो तवस्सी । तओ पहह-हियएण वाहरिऊण दिनो तस्स करंबओ । 'पज्जत्तं' ति तस्सेव सरोवरस्स तरि कयावस्सगो भोत्तुमारदो सो । मयणो य भोत्तुकामो कवलं करे कुणइ जाव, ताव केणइ च्छीयं । तओ संकियमणो पडिवालिउं खणमेक्वं जाव ताव सो तवस्सी करंबय-प्पभावेण जाओ तक्खणा ऊरणो । पहाविओ संकास-नयराभिमुहं । ‘क हिं वच्चइ ?' ति विम्हिय-माणसो मयणो लग्गो तस्साणुमग्गेण | पत्ता दो वि नयरं । गया तयब्भंतरं । पविट्ठो विज्जुलाए भवणं ऊरणो | इयरो य 'किमेसो करेइ?' त्ति पच्छन्नं पेच्छंतो ठिओ बाहिं । दिहो य ऊरणो विज्जुलाए । तओ खडक्वियं ढक्विऊण पारद्धो पुव्वावलिय-वत्थ-लउडेण हणिउं । तं च विरसमारसंतं सोऊण मिलिओ लोगो । तेणावि करुणावन-मणेण वारिया विज्जुला । तीए वि सो सित्तो मंताभिमंतियजलेण जाओ तवस्सी । तओ विम्हओफुल्ल-लोयणेण लोएण पुट्ठो सोभयवं ! किमेयं ? ति । सिहो तेण निय-वृत्तंतो । तओ लोगेण भणियं सच्चमिणं संजायं पसिद्धमाहाणयं जए सयले । खायइ करंबयं जो सो सहइ विलंबयं पुरिसो ।।१५८।। इमं च दहूण सव्वमुन्विग्गमणो मयणो चिंतिउं पवत्तो- अहो ! एयाए विज्जुलाए इमिणा निय-चरिएणं निज्जियाओ चंडा-पयंडाओ, ता कुसलकामिणा माणवेण दूरेण वज्जणिज्जाओ महिलाओ महंत-अणत्थसत्थेक्कसरणीओ, दिहं पि चित्त-संतास-कारणं जाणमेरिसं चरियं । ताओ वि महइ मूढो महिलाओ ही ! महामोहो ।।१५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy