SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ सुमइनाह - चरियं तइं अत्थमिए सूरे व्व केवलालीय-पयडिय-पयत्थे । मोहंधयार - रुद्धं तिहुयणमेयं कहं होही ? || ३६४२ || भीम-भवाडवि-मज्झे कसाय-तक्करगणेण अम्हाणं । लूडिज्जंताण तुमं मुत्तुं को रक्खणं काही ? || ३६४३ || उद्धरणखमो वि तुमं भुवणं भव - कूव - निवडियं मत्तुं । जं पत्तो मोक्खे तुह तं किं जुत्तं दयानिहिणो ? || ३६४४ || मोह- नरिंद-निरुद्धे कुवासणा-लोहसंकला - बद्धे । भवचारयाउ तुममंतरेण को कड्डिही अम्हे ? || ३६४७ || नाह ! तुमं कप्पतरू संसार - मरुत्थलम्मि जाओ वि । संपइ गओ सि कत्थ वि अहह अहन्ना इमे अम्हे || ३६४६ ॥ निस्संख- दुक्खलहरी - भीमे भवसायरम्मि बुडुंतं । जं छड्डिऊण भुवणं पत्तो सि सिवं न तं जुत्तं ||३६४७|| एवं चउव्विह सुरा खयरा मणुया य सह निय-पियाहिं । सिरि सुमइनाह - विरहे विलवंति महंत सोएण ॥ ३६४८|| - ५०१ मोक्खपयं संपत्ते पहुम्मि धम्मोवएसमलहंते । विलवइ सव्वो वि जणो निय-कज्जं वल्लहं जेण || ३६४९|| तत्तो सुरेसरेहिं खीरोयप्पमुह-नीरपूरेण । घण- घुसिण-गंध-मीसेण सामिणो देहमहिसित्तं || ३६५०|| मयणाहि -सणाहेणं लित्तं हरियंदणेण सव्वत्तो । सोरब्भ-गुण-निवासेहिं वासियं पवर- वासेहि || ३६५१|| धूवेहिं धूवियं देवदारु- कप्पूर - अगुरु- पमुहेहिं । संछाइयं अदूसेण सव्वओ देवदूसेण ॥ ३६५२ || मंदार पारियाय-संताणय-पमुह-कुसुममालाहिं । संपूईऊण ठवियं देवच्छंदम्मि रयणमए || ३६५३ || तं उक्खिविउं इंदा किंकरसुर-पहय-तूर- संद्देण । गोसीस - चंदणागुरु- निचियाए चियाए ठावंत || ३६७४ || एवं असेस किच्चं काउं सामाणिएहिं देवेहिं । चियगासु ठावियाई सेस जईणं सरीराई || ३६५५|| For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy