SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ४८१ सुमइनाह-चरियं अथ गते जितशत्रु-नृपे दिवं, नृपतिरत्र बभूव पुरन्दरः । परिहताऽन्य-मनुष्य-समागमा, मेयमवेत्यबभाज कलावतीम् ।।३३७४।। फलमिदं परमेष्टि-नमस्कृतेः, क्षितिपतिर्यदभूवमहं महान् । इति वदन् जिनधर्म-कृतोद्यमः, पठति तामनुवेलमयं नृपः ||३३७५।। पुरजनोऽपि ततः परमेष्ठिनां, स्तुतिमयं पठति प्रथितादरः । शुभमथाशुभमाचरति ध्रुवं, यदवनेरधिपस्तदपि प्रजाः ||३३७६।। इति निशम्य जगाद नृपात्मजः, शुभमिदं सुमते कुरुते जनः । इह भवेऽन्यभवे च महोदयं, दिशति पञ्च-नमस्कृतिरङ्गिनां ||३३७७।। यथैष चौरः परमेष्ठिमन्त्रप्रभावतो भूमिपतिर्बभूव । पुरा पुलिन्द्रो पि तथाधुनाहं जातोस्मि भूपाल-कुले विशाले ||३३७८।। कुमारमूचे सुमतिः कथं ते, पुलिन्द्रभावः समजायते ति । सोऽस्याचचक्षे परमेष्टिमन्त्रलाभान्वितं पूर्व-भवं समग्रम् ||३३७१।। उवाच सुमतिः सत्यं चलितो मतिपूर्वकम् । परिणेतुं पूराजन्म-पत्नी रत्नमती भवान् ।।३३८०।। परं पुरुषरूपेण पुरुषद्वेषिणी कथम् । द्रष्टुं रत्नवती लभ्या कुमार परिभावय ||३३८१|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy