________________
४६४
सिरिसोमप्पहसूरि- विरइयं तुमं विरओ असुहाणुडाणाओ, तदुद्देसेण दाऊण दाणं मओ अहाऊयक्खएणं उप्पन्नो सोहम्मे । पालिउं अहाऊयं चुओ देवलोगाओ, उप्पन्नो लाडविसए भरूयच्छे पट्टणेब्भ-सिद्धदत्तस्स नाइत्तगस्स नम्मयाए भारिया पुत्तो । पइद्वावियं ते नामं मणोरहदत्तोति ।
एत्यंतरे एसो वि नरगाओ उव्वहिऊण उप्पन्नो तत्थेव कुंडलगस्स वाणियगस्स टंकीसरीए भारियाए पुत्तो, कयं दोणगो त्ति से नामं । पत्ता दोवि जोव्वणं, जाया परोप्परं पीई । संते वि विहवे अहिमाणमेत्तेण वि दविण- निमित्तं गया सिंहलदीवं । कम्म धम्म- संजोएण विढत्ताणि रयणाणि, पयट्टा निय- देसमागंतुं । रयण - लोहेण विणद्वं दोणगस्स चित्तं । चिंतियमणेण - 'वावाएमि मणोरहदत्तं गेण्हामि केवलो रयणाणि ।' गओ कम्मणिज्जे भोयण-निमित्तं । कारावियाओ तेण संभियकमोदिगाओ, छूढमे गाए विसं । ताओ गिण्हिय आगओ आरामं । सुत्ताहिदहस्स दिन्ना ते विसकमोदिगा । 'विषस्य विषमौषधमिति' न मओ तुमं तीए, मओ य एसो तदजिन्नविसूईयाए । असुहज्झवसाएण उप्पन्नो सक्करप्पभाए । वेरग्गिओ तुमं एय वईयरेण विरओ भोगसुहाओ । कयमेयस्स उददेहियं । मओ कालक्कमेण, उप्पन्नो सणकुमारे, पालिय-महाऊयं चुओ देवलोगाओ, उप्पन्नो दक्खिणावहे काबेरीनयरीए सोमिलरस माहणस्स गंगाए भारियाए पुत्तो । कयं से नामं आइच्चदत्तो त्ति ।
एत्यंतरे इयरो वि नरगाओ उव्वट्टिय उप्पन्नो एत्थ चेव देवदत्तस्स माहणस्स संवुक्काए भारियाए पुत्ती । ठावियं से नामं धणंजओ ति । उवज्झाय- पुत्ती एसो त्ति गोरवेसि तुममेयं । एवमइक्कंतो कोइ कालो । एत्थंतरे पडिबुद्धो तुमं संगयायरिय-समीवे, जाओ सावगी तुह पीइवाजेण एसो वि । अन्नया कुसाइ - निमित्तं गया अडविं । तं गहाय आगच्छमाणा वीसमिया निग्गोह- हिडओ । तत्थ अकम्हा सुवन्न- भरियगोणि-संगया समागया वेसरी । खिविऊण गोणिं पलाणा । दिट्ठमिणं
भेहिं । चलंत निही एसो त्ति तुट्ठा तुब्भे, रत्तिं नस्सामो त्ति संपहारिऊण संगोविया करमद्द - जालीए, पयट्टा नयरिहुत्तं ।
एत्यंतरे विणद्वं चित्तं धनंजयस्स, चिंतियमणेण-वावाईऊण आइच्चदत्तं केवलो" गिहिस्सं ति रुद्दज्झाण- दूसियरस वोलिओ दियहो,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International