SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४६५ सुमइनाह-चरियं पयट्टा दोवि रयणीए, एत्थुद्देसे वावाइस्सं ति आसारिया कुंठी धणंजएण | एत्थंतरे उग्गविसेण डक्को सप्पेण इमो | दहो दही त्ति जंपियमणेण | विसनो तुमं । मओ एस, थेव वेलाए उप्पन्नो वालुगप्पभाए । गहिओ तुमं संवेगेण, अहो अहो ! असारो ति चत्तो विसय-संगो । विणिजोजियं दव्वं धम्महाणेसु । पवई ओ गुरु-समीवे । पालिय-महाऊयं मओ सिदंतविहिणा, उप्पन्नो माहिदे । आउक्खएण चुओ देवलोगाओ, उप्पलो मरहह-विसए एलउरे पट्टणे सूरधम्मस्स सिहिणो सिरीए भारियाए पुत्तो । कयं चंदवम्मो त्ति ते नामं । सावग-कुलुप्पत्तीए लहुं चेव पाविओ तए जिण-धम्मो । एत्थंतरे इयरो वि उव्वहिऊण नरगाओ एत्थेव पट्टणे समुप्पलो वाणियग-पुत्तो, कयं से नामं कडुगो त्ति । जाया पीई लेहसालाए | पत्ता दोवि जोव्वणं । कयाइ गया बोहित्थेण परतीरं । विढतं दविणजायं । तहसणेण विणहं कडुगस्स चित्तं । चिंतियमणेण-रयणीए पक्खिवामि समुद्दे चंदवम्मं तं । एक्विगा-कए उहियं मुणिऊण भवियन्वयावसेण तस्सच्छायं चेव संरंभेण पेल्लंतो पडिओ सयं समुद्दे कडुगो, मरिऊण समुप्पन्नो पंकप्पभाए । एय-वईयरेण संविग्गो तुमं, परिचत्ता विसया, पवहृत-संवेगो, काऊण उचिय-किच्चं पव्वईओ तुमं । अहाऊयं पालिऊण मओ समुप्पल्लो बंभलोए । आउक्खएण चुओ तत्तो, उप्पल्लो दक्खिणावहे पइहाणे पट्टणे रुद्ददेवरस माहणरस चंदजसाए पुत्तो । कयं पउमदेवो त्ति ते नामं । सावगकुलुप्पत्तीए पडिबुद्धो बालभावे | एत्थंतरे इयरो वि नरगाओ उव्वटिऊण एत्थेव पट्टणे उप्पल्लो माहण-सुओ । कयं से नामं दत्तगो त्ति | अभिजाय-सुओ ति गारवेसि एयं । अन्नया पाविओ मडग-साहण-मंतो तुब्भेहिं साहिओ, किण्हचउद्दसीए कड्डिऊण मंतो मडगं, जायं सुवनं । संपयं पहायं ति संगोविऊण पविहा दोवि नगरं । एत्थंतरे विणहं चित्तं दत्तगस्स । चिंतियमणेण-वावाएमि पउमदेवं तओ केवलो गिहिस्सं । ठिओ संकिलिहो दियहं । अमुगत्थामे रयणीए मिलिस्सामो ति संपहारिऊण बद्धा रयणीए वट्टा, वीसत्थ-वावायण-तल्लिच्छो सकू टिगो चेव वावाईओ असणीए, उप्पन्नो धूमप्पभाए । तइंसणेण संविग्गो तुमं पुव्वं व पवईओ, उप्पन्नो महासुक्के, आउक्खएण चुओ देवलोगाउ, उववल्लो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy