SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४६० सिरिसोमप्पहसूरि-विरइयं ससिकर-धवला वि गुणा निययासय-दाहकारए लोहे | आवटंति जलकणा लोहम्मि व जलण-संतत्ते ।।३१७२।। लोह-तिमिरोह-उवहय-विवेय-नयणा अदिह-सुहमग्गा । निवडंति नरा नरयंधकूव-कुहरम्मि किं चोज्जं ? ||३१७३।। जह इंधणेहिं जलणो जलेहिं जलही न जायए तित्तो । तह जीवो बहुएहिं वि धणेहिं संतोस-परिचत्तो ||३१७४|| दुरिय-दविण-कोसं सोग-धूयप्पओसं सुकय-हियय-सूलं आवया-वल्लि-मूलं । नय-नलिण-तुसारं दुग्गई-गेहदारं भवविडवि-जलोहं सूरिणो बिंति लोहं ||३१७५।। जीवा लोहालिद्धा लहंति तिक्खाइं दुक्ख-लक्खाइं । लोह-विहीणा य सुरासुर व्व सुरसिद्धि-सोक्खाइं ||३१७६|| तहाहि [७. लोभ-विपाकस्य जयाजये च सुरासुर-कथा] अत्थित्थ कत्तियपुरं पुरं पुरंधीण पीण-थणवहं । मोत्तूण जत्थ न परो पावइ करपीडणं को वि ||३१७७।। तत्थत्थि "नंदसेणो विप्पो छक्कम्म-करण-तल्लिच्छो । तस्स पिया अणुरत्ता गोरी गोरि व्व गिरिसस्स ||३१७८।। पुत्ता सुरो य असुरो ताण अह ते गया पढण-हेउं । कोल्लाग-सन्निवेसे पढंति सम्मं गुरु-समीवे ।।३१७१।। तत्थ अरिमद्दणो राया । तस्स सिरिया देवी भज्जा । सा य चउत्था(?) अदिह-रिद्धि-साहण-फलं अदिह-वयगं । तत्थ एस कप्पो अदिह-पुव्वा बडुगा अदिह-रयणा य भरिय-कच्चोला । उवरि-दिल्लेण आहार-जाएण पसिज्जंति कयमिमीए ||३१८०।। एएसिं निग्गयाए कच्चोले गहिऊण अंगुलि-पक्खेवेण नायमिणं सुरेण | चिंतियं अणेणं-'असुरस्स वि कच्चोलं रयणगब्भं' ति | ता तं गेण्हिय एयं वावाइस्सं । पेच्छामि ताव के रिसं तदीयं ति मग्गिओ असुरो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy