________________
सुमइनाह-चरियं
पीडाए, उप्पन्नो चंपाए सउलगो । भिल्लेहिंतो गहियं चित्तग-चम्म चंदणेण । कयाइ महिलाए सुवन्नाभरणं मग्गिओ । तयत्थी परिब्भमंतो पत्तो चंपं चंदणी ठिओ नगरुज्जाणे । इओ य पुव्वुत्त- सउलगेण दिट्ठा नरिंद-पत्ती मुक्केण कणय कडि सुत्तगेण ण्हायंती, गहिऊण कडि - सुत्तगं वच्चंतेण दिट्ठी चंदणी, जायं से जाईसरणं, उप्पन्नो ईसि संवेगो, पडियं कडिसुत्तयं संभंतस्स, गओ स-नीडं, निसन्नी तर्हि, डक्को पुव्वागएण पन्नगेण, मरिऊण उप्पन्नो चंपाए चेव कत्तियस्स माहणस्स भद्दा भारियाए पुत्तत्तणेण । गहियं चंदणेण कडिसुत्तगं, समप्पियं पिययमाए ।
कयाइ पडिबुद्धी विणीय- देवगुरु- समीवे चंदणी पव्वईओ य पढियसुत्तो पत्तो सूरिपयं जाओ चउनाणी । इओ य सउलग - जीवबडुगो जाओ जोव्वणत्थी । एत्थंतरे जाणिऊण परिवाग - समयं समागओ चंपं चंदणायरिओ । निग्गओ वंदणत्थं नरिंदो चंदवाहणो, तेण समं सउलग - बडुगो य । सुओ तदंतिगे धम्मो, संविग्गो ईसि राया बडुगो य । अइसयनाणि त्ति पुच्छिओ राइणा-भयवं । एत्थ समरूवाइगुणजुयाओ वि गरूय-रायधूयाओ न वल्लहाओ, तहाविह रूवरहिया वि कीस वल्लहा किराएसर धूया गुंजावली, हत्थी य जयमंगलो ? अवेयदुवखाणि य एयाणि हवंति मम दंसणेण किं पुण एत्थ कारणं ? | एवं पुच्छिएण भणियं चंदणायरिएण- महाराय ! सुण एत्थ कारणं । गुंजावलीए नेहाणुबंधी इयरस्स मायाए ओघसन्ना । तहाहि
7
४५७
आसि कालावल्लहे गामे कालसेणो चंडालो, कयाइ दिट्ठा तेण कालमुह - चंडालस्स संकरी जाया । जायाणुरागेण कालसेणेण हढेण हरिऊण घरिणी कया सा । सहाव मद्दवज्जव - जुओ उचिय- कागाइ, बलि-दाण-संपउत्तो तहाविहं अवरं पावं अकाऊण मओ कालसेणो समुत्पन्नो सीहगुहाए पल्लीए मोरूओ नाम सबर - दारओ सहावओ सच्चवाई | तत्थ य पल्लीवइस्स परोप्परं असहमाणा दुवे पहाणा सबरा चंडीसरो चंडिगो य । संकरी वि समुप्पन्ना चंडीसरस्स हंसिया नाम धूया, जोव्वणत्था दिन्ना मोरुयस्स, पुव्व- - भवब्भासेण जाया अच्चंत - वल्लहा |
अह अन्नया कयाई चिंतइ चंडीसरी मणे एवं । चंडं चंडिगमेयं हणेमि केणइ उवाएण ||३१५७ ||
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org