________________
४५६
सिरिसोमप्पहसूरि-विरइयं निय-कणगं खिविऊण दंसिया दुन्नि गदियाणगा । विम्हिओ चंदणो, आढत्तो अणेण य संखस्स आयरो ।
पुणो वि वुत्तो संखेण एसो- दिहं तए ओसह-सामत्थं ? इत्तिएणेव किलेसेण "बहुयं पि सुवन्नं होइ । चंदणेण आणियं सुवन्न-सयं । धम्मियं चंदण-समक्खं सयलं पि रत्तिं, चरम-जामे य निद्दा-विलुत्त-चेयणे चंदणे धित्तूण सुवन्नं पणहो संखो, वच्चंतो य पउमाडवीए पत्तो, चोरेहिं गहिऊण सुवन्नं विणासिओ । उप्पलो तीए चेव ससगो । चंदणो वि निग्गओ निव्वेएण निय-नयराओ । कयाइ भमंतो पत्तो तमुद्देसं । बुभुक्खापरिगओ निसल्नो कुरवय-तले दिहो ससगेण । ईहापोह-मग्गणाए जायं से जाईसरणं । मओ सो माणस-दुक्खेण । पईऊण खदो चंदणेण । उववन्नो एसो गंगातडे नउलो । अइक्वंतो कोइ कालो | अन्नया तमुद्देसं आगओ चंदणो। दिहो तहाविह-फल-भक्खण-पवणेण नउलेण । जायं जाईसरणं, समागया वेयणा । विहुणियं वयणं । पडियाओ दाढाओ, गहियाओ चंदणेण । कयाइ अहिदहो, ताहिं जियाविओ एसो मग्गमिलिएण खसदेसुब्भवेण वाईएण | तव्वेयणाए मओ नउलो, समुप्पन्नो हिमवंत-पव्वए चमरो | अइक्वंतो कोइ कालो ।
अन्नया दारिदाभिभू ओ आगओ तमुद्दे सं चंदणो । दिहो महाखयंकिय-पुच्छ-भागेण चमरेण । जायं जाईसरणं । संखोहेण विहुयाई अंगाइं । पडियं पुच्छं चमरस्स । गहियं चंदणेण । तहाविहठक्करस्स तप्पयाणेण निच्छूढा आवया । तव्वेयणाए मओ चमरो । उप्पन्नो गिद्धकूड-गिरिम्मि कणगमिगो | अइक्वंतो, कोइ कालो । अन्नया खयवाहि-गहिओ गओ तत्व चंदणो, दिहो कणगमिगेण । "जायजाईसरणो मिगो वीसत्थो वावाईओ सवरेण, उप्पन्नो मलयपव्वए मणिसप्पो । सबरेण वि दिन्नं कणगमिग-चम्मं चंदणस्स | पउणो य सो तेण जाओ । अइक्वंतो कोइ कालो । अन्नया अत्थत्थी गओ तत्थ चंदणो, दिहो वाहि-पीडि एण मरण-समए सप्पेण, जायं जाईसरणं, उज्वेल्लियमओ सप्पो उप्पल्लो सो पीलाडवीए चित्तगो । गहिओ मणीचंदणेण, विक्किओ, लद्धा अत्थमत्ता । अन्नया गुरु-नियोगेण चित्तगो खल्ला-निमित्तं गओ । तत्थ चंदणो दिहो जंत-गहिएणं चित्तगेणं, संजायं जाईसरणं, संखोभेण गाढयरं पडिओ पासगे, मसो गलग्गह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org