SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४५३ सुमइनाह-चरियं संखायणेण चिंतियं-धित्तव्वं किंचि एत्थ, अन्नहा अलद्धसममेव एयं पयं पत्थावो य एस दक्खिणा-गहणस्स, न अन्नहा मे पियाए आहरणाई होइ । ता जुत्तमेव एयरस निय-वुत्तंत-साहणं ति चिंतिऊण साहिओ वुत्तंतो | परितुहो परिव्वायगो । भणियं अणेण-सिद्धो मे रसिंदप्पओगो । अत्थि इहासन्नमेव तं खेत्तं, ता पभाए संपाडेमि ते दस-सुवन्न-लक्खे । अत्थि य मे जक्खिणी-दिल्लो दिव्वालंकारो, तं पुण इयाणिं चेव गिण्ह तुमं पि । समप्पिओ अलंकारो । गहिओ संखायणेण । भणिओ य एसो परिव्वायगेण- गच्छ, समप्पेहि एवं ताव घरिणीए, पभाए कम्मयरे घेत्तूण लहं आगच्छेज्जसु ति । एवं ति पडिवघ्नं संखायणेण, गओ एस, समप्पिओ मयणमंजरीए अलंकारो । भणिया य एसा-पिए ! गुरुजणाणुभावेणेव पुन्नप्पाओ ते गुरुजण-मणोरहो वि । एवमवगच्छिय न संतप्पियव्वं पियाए । परितुहा मयणमंजरी वि । न तहा वित्त-लाभेण जहेह-भत्तार-गुण-पयडणाए । उवणीयं आहरणं जणणीए विम्हिया एसा ||३१४५।। न एस सामन्न-माणुसो त्ति चिंतियमिमीए । विभूसिया मयणमंजरी । अइक्वंतो वासरो । बीय-दियहे गओ परिव्वायग-समीवं । उवणीयं परिव्वायगेण जहुत्तं सुवघ्नं । गहियं संखायणेण । नेयावियं मयणमंजरिगिहं । समप्पियमिमीए, इमीए वि जणणीए । परितुद्वा एसा । मयणतेरसीए दाऊण सुवन्न-लक्खं आरोहाविया वसंतदोलं मयणभंजरी इमीए । अहो ! धन्ना एस त्ति जाओ लोगप्पवाओ । तन्ने हेण अणायरी विज्जागहणे संखायणस्स । एवमइक्कं तो कोइ कालो विसयसुहमणुहवंतस्स । पसूया मयणमंजरी । जाओ से पुत्तो । __ इओ य कोसंबीए कोडिन्नायरिय-पासे पडिबुद्धा संखायण-जणणी संतिमई । पडिवन्ना अणाए विणयमइ-पवत्तिणि-समीवे पव्वज्जा । पवत्तिणीए सह विहरमाणी समागया सा उसहपुरं । गोयर-विणिग्गया दिहा संखायणेण । 'हंत ! अंबा एस'त्ति जायसंवेगो लज्जिओ नियवुत्तंतेण 'अहो ! अकज्जं मए अणुहियं, न संपाडिया गुरुजणाण संपयं पि, जमेसा आणवेही तमहं करिस्सं'ति चिंतिऊण वंदियाऽणेण, धम्मलाभिओ संतिमईए । विनत्ता संखायणेण एसा- अंब ! पमाई अहं इत्तियं कालं आसि, संपयं समाइस जमहं करेमि । संतिमईए वुत्तं-पुत्त ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy