________________
४५२
सिरिसोमप्पहसूरि-विरइयं कीलापव्वय-सिहरे । तओ गुलुगुलियं अणेण । समागया तत्थ सव्वाभरण-संगया मयणमंजरी । तओ वेइयमणेण । सु ओ "विचित्तमंगलुग्गार-महुरो नयर-देवया-पहाउय तूर-रवो, हरिसिओ चित्तेण | थेव वेलाए य पहाया रयणी । कयं गोसकिच्चं । निग्गओ नयराओ | गओ उज्जाणंतरं । दिहो अणेण नग्गोह-हिहओ तुट्ट-पासपडि ओ मूढाए वेयणाए कंठ गय-पाणी बंभसिद्धी नाम साहगपरिवायगो, संवाहिओ अणेण, वेईयं बंभसिद्धिणा, उहिओ एसो, भणिओ संखायणेण- भयवं ! किमेयं ? ति । तेण भणियं- भद्द ! महापाव-विलसियं । सुण कहमेयं -
सेविओ मए सुगहिय-नामो दुवालस-संवच्छरे अणेग-संसिद्धविज्जो पवणसिद्धी नाम गुरू | कओ य मे तेणाणग्गहो, दिना तेलोक्कचिंतामणी विज्जा, अविहेस्सरी य साहणी । साहिओ साहणोवाओ । पारद्धो य एत्थ गंगा-महानई-तीरे जाव तत्थ समुप्पन्नं विग्छ । विसुमरियं तीए एवं पयं, कालगओ य भगवं गुरू । तओ अकल्लाणभायणो म्हि निव्वेएण मए एवमुल्लंबिओ अप्पा । तुट्टो य मे पासओ | नाहिलसिय-मरणसंपत्ती वि ति महा-पाव-विलसियं । संखायणेण भणियं- भयवं ! किं तं विज्जं अन्नो न कोइ जाणइ ? तेण भणियंएवं, अओ चेव मरणमिडं ति । संखायणेण भणियं-एवं पि जुत्तो पुरिसकारो, न पुण मरणं । तेण भणियं- महापाव-संगयाणं न एसो फलइ, महापाव-संगओ य अहं । अन्नहा कहं विज्जा-पय-नासो । मयसमाणो य पुरिसो अहिलसिय-फलहीणो, ता गच्छ तुमं । अहं पुणो वावाएमि अत्ताणं । संखायणेण भणियं- भयवं ! न जुत्तमेयं । अन्नं च विनवेमि भगवंतं-किं अत्थि एस कप्पो जं सा विज्जा अन्न-समक्खं पढि ज्जइ ? | तेण भणियं-अस्थि, किंतु को गुणो एएण ? | संखायणेण भणियं- भयवं ! जइ एवं ता पढसु एक्वसिं, महंतो मे पमोओ भवइ । गुणो य एसो भगवओ, पमोयहेऊ महापुरिसा, एवं ति । पढिया परिव्वायगेण, लद्धं पयं संखायणेण, सुमरावियं परिव्वायगस्स, तुट्ठो एसो, भणियं अणेण-भो महापुरिस ! गुरूओ तुमं मम | एरिसो य एत्थ कप्पो नादिनाए गुरु-दक्खिणाए एसा अब्भसिज्जइ, सिद्धाइ मे धाउव्वायाइणो खुद्दप्पओगा । ता भण किं ते संपाडेमि ? ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org