SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ सुमनाह-चरियं च - पुत्त ! जइ एवं ता वच्च तुमं उसभपुरं । तत्थ तुह पिइमित्तो वेयगब्भो माणो परिवसइ । सो चउद्दस - विज्जाद्वाण पारगो तस्स पासं गच्छाहि । तत्थ ते विज्जा अयत्तेण भविस्सइ । पडिसुयमणेण । गओ एसो उसभपुरं । दिट्ठी वेयगब्भो । निवेइओ तस्स अप्पा । तेण चिंतियं पुत्ततुल्लो खु एसो विसिद्वाहारोचिओ य चक्कधर - वित्ती य अहं, तो न एयरस मह गेहे ठिई हवइ । अओ अब्भत्थेमि एय-भोयणकए सिरिमंतसिरोमणिं माणिभद्दं । पाढेमि य सयं निब्बंधेण । अणुहियमिणं इमिणा । सबहुमाणं पडिवन्नं माणिभद्देण । विणीय त्ति निरूवियासेसं चेव दासी मयणमंजरी - परियायावन्ना पुव्वजम्म पत्ती लीलावई, जहा तए एयस्स अवखेवेण अणुकूलं कायव्वं । पडिस्सुयमिमीए । हरिसिया एसा तद्दंसणेण । जओ आयइं लोयह लोयणई जाई सरइं न भंति । अप्पिइं दिss मउलियहिं पिय दिट्ठरं विहसंति || ३१४४|| 1 अइक्कंतो कोइ कालो । पढियप्पयोगं घत्था जाओ पयाणुसारी एसो । समुप्पन्नो संखायणस्स दासीए समं पणओ । गाढ - रत्ता य तम्मि एसा न अन्नं पुरिसं कामेइ । अणुरागपरा इमीए जुवाणा उवणस्संति दविणजायं, न इच्छइ त्ति कुविया से जणणी । समागए वसंते भणिया इमीए - पुत्ती ! मुंच मम संतिगं आहरणाई । मग्गेहि अन्नं निय-दईयस्स पासे, तप्पभावेण य सुवण्ण- लक्ख- दाणेणं जेऊण गणियाओ आरुह वसंत - दोलं । मुक्कं मयणसुंदरीए आहरणं, एवं निबद्धो य सउण - गंठी । हसिया सहियाहिं, विसन्ना एसा । समागया रयणी । सुत्ता समं संखायणेण न एइ से निद्द त्ति लक्खिया संखायणेण भणिया यपिए! किमेयं ? ति । तीए वुत्तं न किंचि । निब्बंधेण पुच्छियाए साहिओ वईयरो | भणिया संखायणेणं- पिए ! थेवमिणं कज्जं । आहरेमि तुमं थेव-कालेणेव सव्वुत्तमाभरणेहिं, पूरेमि य गुरुजण मणोरहं । तीए वुत्तं - आहरिया चेव तए भत्तारेण गुरुजण-मणोरहापूरणे उण दिव्वो पमाणं । 1 Jain Education International ४५१ For Private & Personal Use Only , एवं सोऊण चिंतियं संखायणेण - को पुण इहोवाओ ? अच्चासन्नो दोला - दिवसो । सव्वहा गुरु-देवाणुभावेण सोहणं भविस्सइ । पत्तो एसो । दिट्ठो अणेण रयणीए चरम- जामे सुविणओ- 'किल कुंजरेण चडाविऊण नियक्खंधे नीओ नयर-नंदणोज्जाणं । मुक्को तत्थ www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy