SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४५० पल्लल- समाणो जीवलोगो, सुस्सइ इह पइदिणं आउएवं ववत्थिए उवाओ ? गहिओ तत्त - जिन्नासाए । सिरिसोमप्पहसूरि - विरइयं -सलिलं । को पुण 1 एत्थंतरे समागओ तत्थ चउनाणी भयवं युगंधरायरिओ, ठिओ सहसंबवणे चेइए | निवेइओ से पुरोहिएण । गओ तत्थ राया वंदिऊण गुरुं निसन्नो पुरओ । कहिओ गुरुणा धम्मो । परिणओ पुव्वप्पओगेण रन्नो । तओ पुत्तं रज्जे ठविऊण समं लीलावईए पंचहिय-पत्थिव-सएहिं पव्वइओ एसो । अहिगय- समग्ग-सुत्तत्थो जाओ महायरिओ । अणुजाणियाणि गुरुणा से पंच विसयाणि सिस्साणं । लीलावई वि जाया पवत्तिणी । रायपत्ति त्ति समुव्वहइ गव्वं, बंधइ नीयागोयं । एवं अइकंतो कोइ कालो । उज्जय विहारि ति विन्नत्तो गुरु सीसेहिं भयवं । वट्टमाण- जोगेहिं जम्मंतरे वि अम्हे तए पडिबीहियव्व त्ति । अणंतराएण पडिवन्नं गुरुणा । उचिय- कालेज गयाइं सव्वाइं सुरलोगं । तओ इहेव भरहे संपज्ञमाणमणवंछिय-विसए अत्थि अत्थि - जण - पीणणत्थं अत्थवइ - वित्थारियकणय- कोसा कोसंबी नयरी । तत्थ निय-जस-पसरोवहसिय-सरयचंदो देवचंदो नाम नरिंदो । तस्स बहु- कज्न करण- सायरो बुद्धिसायरो मंती । तस्स कणयकंतिमई संतिमई भज्जा | सुरलोयाउ चविऊण तीए उयरे सरोरुहे रायहंसो व्व अवयरियो आयरिय-जीवो जाओ । कालक्कमेणं कयं से नामं संखायणो ति । इयरे वि समुप्पन्ना वाणारसीए नयरीए माहण - कुलेसु । लीलावई वि जाया उसभपुरे नीया - गोयकम्म-वसेण माणिभद्द-सिहिणो गेह दासीए सुया मयणमंजरी नाम | BABY — अइक्कं तो कोइ कालो । बालभावे चैव संखायणस्स मओ बुद्धिसायरो | अहिडियं मंतिपयं अनेण । कयाइ सो गच्छमाणो महारिद्धीए दिट्ठो संतिमईए । परुइया एसा भणिया संखायणेण - अंब ! कीस रोयसि ? । तीए भणियं पुत्त ! एसा तुह पिउ-संतिगा रिद्धी अनेण गहिया । तेण भणियं कहं एसा पुणो पाविज्जइ ? | तीए भणियं पुत्त ! विज्जाए । तेण भणियं अंब ! मा रोयसु, अहं विज्जमहिस्सामि । तीए भणियं पुत्त ! सुंदरमेयं । तेण भणियं - अंब ! एत्थ नयरे अहिणव मंति भएण न कोवि ममं पाढेइ, ता वच्चामि देसंतरं । न एत्थ अंबाए खेओ कायव्वो । तीए चिंतियं एवमेयं, भणियं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy