SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ सुमइनाह - चरियं ४३७ तम्हा न सामन्नपुरिसो एसो त्ति चिंतिऊण सिडिणा भुयाए घेत्तूण भणिओ गुणधरो - 'महासत्त ! पवित्तेसु निय-पय-पंक एहिं मज्झ भवणं । एत्तिएणावि कयत्थमप्पाणमहं मन्नामि । गुणंधरेण वुत्तं - अत्थि एवं, किंतु सकज्ज - वावडत्तणेण गंतव्वं मए । सेहिणा वज्जरियं परत्थसंपाडणं चेव तुम्हारिसाण सकज्जं ति निब्बंध काऊण सेहिणा नीओ पुरिसेण समं सघरं गुणंधरो । काराविओ ण्हाण - भोअणाइयं । तदवसाणे भणिओ जं अन्न न सक्कइ मह एक्कं तं पियं कयं तुम । अन्नं पि कुणसु सुयणा कुणंति नहि पत्थणा - भंगं ||३०० || कुमरो जंपइ सज्जोम्हि तत्थ एसी कंहेसु जं किच्चं । सिट्ठी साहइ सुपुरिस ! एवं परिणेसु मह धूयं ||३०१०|| . गुणंधरेय पलोइयं पुरिस - मुहं । पुरिसेण वृत्तं महाभाग ! सव्वस्स अलंघणीय-वयणो सेट्ठी रयणायरो गुणागरो गरुओ य तुमं । ता कीरउ जमेस वागरइ | गुणंधरेण वुत्तं- जइ एवं तो तुमं जं किं पि जाणसि त्ति । पहिs - हियएण सेहिणा महंतो अम्हाणमणुग्गहो ति भणं तेण हक्काराविओ नेमित्तिओ । कहियं च तेण- तम्मि चेव दिणे संझाए सोहणं लग्गं । तम्मि महा-विभूईए मणिप्पभाए पाणिग्गहणं कराविओ गुणधरो । सेहिणा पयट्टाविओ महूसवो । दिज्जंति महादाणाई । किज्जति सयण - सम्माणाइं । नच्चंति चारु-तरुणीओ । गिज्जंति मंगलाई । रइज्जति गुरु- देवया - पूयाओ । एवं पमोय - पगरिसं पत्ते विवाह - महूसवे दुई - दिवसे विसिह - नेवच्छ-विच्छाईय-सुरकुमारी दिट्ठो गुणंधरो कहिंचि तत्थ सपओअणाऽऽगयाए माहवीए । विम्हयवसुप्फुल्ल- लोयणाए गंतूण साहियं जहादिहं ससिलेहाए । सा विय पवहंत हरिस-मच्छरा माहवीए समं समागतूण ममेस भत्तारो त्ति भणंती घेत्तूण भूयाए गुणंधरं पत्थिया सभवणं । ममेस जामाउगोत्ति भणतो निय-धूयाए मणिप्पभाए समेओ लग्गो पिडओ सेट्ठी । इओ य विज्जुलेहा निउणियाए समं गुणंधरं गवेसमाणी समागया तत्थ । सा वि तं दहूण ममेस भत्तारो त्ति भणंती लग्गा अवर-भूयाए । परोप्परं च विवयमाणाइं दिट्ठाई ताइं तलारेण । नियाणि रायउलं दंसियाणि रन्नो । पणमिओ अणेहिं राया । रन्ना पुट्ठो सेट्ठी- भद्द For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy