________________
सिरिसोमप्पहसूरि - विरइयं
किंच सुरासुरेहिं पि अप्पsिहयप्पसरो मच्चू ता संठवेसु अप्पयं, मुंचसु नेह - कायरत्तणं । करेसु धूया सरीरगस्स सक्कारं । इच्चाइपन्नविओ संतो कहवि तमेयं काउं ववसिओ सेट्ठी । गुणंधरेण वुत्तं- तूरसह-सवणाओ नायं मए जहा - 'सजीवमेयं ति । तओ जो एयं जाणइ सो कयाइ जीवणोवायं पि जाणिस्सइ त्ति चिंतिऊण भणियं पुरिसेणमहासत्त ! अत्थि किं कोवि जीवणोवाओ ? । गुणंधरेण वृत्तं - अत्थि ताव मंतो, कज्ज - सिद्धीए पुण दिव्वो पमाणं, ता पउंजेमि मंतं जइ धरावेसि मयगं । पुरिसेण सिग्घं गंतूण चियाए आरोविज्जमाणं धरावियं, भणिओ य सेट्ठी - अत्थि एगो सप्पुरिसो जो इमं जीवावेइ । पच्चुज्जीविएणेव भणियं सेहिणा - कहि सो ? । पुरिसेण वुत्तं - एसो एइ ।
४३६
एत्थंतरे पत्तो तत्थ गुणंधरी, दिडो लोएण । 'अहो ! भद्दागिइ' त्ति विम्हिओ एसो । नूणं जीविया मणिप्पभ त्ति । जाओ समासत्थो सव्वलोओ । करावियं मंडलं गुणंधरेण । ठाविया तत्थ कन्ना । कओ सयं सिहा - बंधो । सुमरिऊण मंतं भणिया एसा - उट्ठेहि जणणीए मुहसोहं देहि त्ति । उडिया एसा गहिया सुवन्न-वालगा, तीए दिनं मुह-सोहणं, हरिसिओ सव्व - लोओ, वायावियं तूरं । तं च वारावियं गुणंधरेण । नणु किमणेण ? | अज्जवि सविसा एसा, इमं पुण मए मंत- सामत्थं दंसियं, न उण किंपि कम्मं करेमि । लोएण भणियं - महापभावो तुमं ति । ता जीवावेहि इमं । पाडिया पुणो उत्तरिज्जाहरण-विस- संकामणेण दंसियं कंचि वेलं जणाण खेडुं । जीवाविया सा परमत्थेणं । हरिसुप्फुल्ललोयणाए अणाए पलोईओ साहिलासं कुमारो, तेणावि विम्हिय-मणेण मणिप्पभा ।
अवरोप्परं नियंताण ताण फुरिओ सको वि मयणाही । डक्काई जेण जायाइं दोवि सुन्नाई सहसति ||३००६ ||
जायं महावद्धावणयं ।
चलिओ गुणधरो सद्वाणं । जओ
अच्छरियगरा गरूया उवयारं जं परस्स काऊण | पच्चुवयार भएणं दूरं तत्तो पलायंति ||३००७ || पडिबोहए दिणिंदो कमलाई किंपि निच्छए तत्तो । वरिसंति जए जलया न किंचि तत्तो समीहंति || ३००८।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org