SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४२१ सुमइनाह-चरियं विलसियं ति । जह जह अहं उवाए चिंतेमि गुणधरस्स वसणकए । तह तह दिव्वो वि इमो अहिययरं कुणइ कल्लाणं ॥२१६५।। किं ववसाएण न किंचि विक्कमेणं मईए पज्जत्तं । एक्वं चिय देहीणं सुहमसुहं वा कुणइ दिव्वं ||२१६६|| तहावि न तरामि इमस्स महब्भुदयं दहुं, एसा य रायधूया इमस्स अच्चंताणुरत्ता । इमीए सयासाओ महंतो अब्भुदओ संभाविज्जइ, ता अन्नहा दुग्गाहेमि एयं । तओ कित्तियं पि वेलं विलंबिऊण बाहिं, अत्थमिए मायंडमंडले विसंभमाणे भुवणब्भंतरम्मि तमालमाला-सामले तिमिर-मंडले मलिणमहो पत्थिओ आवासं । इओ य नागओ जोणगो त्ति संभंतो आवासाओ निग्गओ गुणधरो । मिलिओ जोणगस्स । पुहो कुमरेण सो -मित्त ! किमत्तिअ-वेलं ठिओसि बाहिं ? । कुविएण व जोणगेण वुत्तं-कीस जाणसि तुमं ? | दुनया वि तुज्झ अज्ज वि फलंति । अहं पुण अकय-पावो पावेमि वसणं । संभंतेण भणियं गुणंधरेण- मित्त ! वीसत्थो होउ, कहेसु किं संवत्तं ? । जोणगेण भणियं- इओ गओहं तुहाएसेण, रायसुया-वास-पेरंते, परिसक्वंतो दिहो रायपुरिहिं, तओ अरे ! सो एस रायविरुद्धकारिणो पुरिसस्स सहयरो, ता धरेमो इमं, पच्छा तं पि लहिस्सामो त्ति भणंतेहि कयंत-भडेहि व्व भिउडि-भीम-भालवहेहिं बद्धोऽहं तेहिं पुढो य कत्थ सो तुज्या नायगो जेण करि-संभम-मोयणा-ववएसेण चिरं परिरंभिया राय-धूया ? | तओ न याणेमि त्ति जंपियं मए । बाढं कयत्थिओ हं तेहिं तहावि मए न किंचि वुत्तं । संपयं सकज्ज-पज्जाउलाण तेसिं दिहि वंचिऊण निग्गओहं । ता कुमर ! सच्चं कहेमि जयसेण-रायधूयं हरिउं वसणं न जं तुमं पत्तो । तं पाणिएण दीवो पज्जलिओ किं न चिंतेसि ? ॥२१६७|| जइ जीविएण कज्जं ता वच्चसु पवहणं समारुहिउं । दीवंतरम्मि संपइ अन्नह ते जीवियं नत्थि ॥२१६८।। सरल-हिययत्तणे ण पडि वज्जिऊण तव्वयणं गओ गुणं धरो जोणगेण समं वेलाउलं । आरुढा दोवि अचल-सत्थवाह-संतिए तक्वाल-मुक्के पवहणे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy