SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ૪૨૪ सुमइनाह-चरियं तह वि सरीराऽसत्थ-कारणं तुज्झ सहि ! मए नायं । जं रायसुय-पलोयण-कुऊहलक्खित्त-चित्ताए ||२१३८।। कुसुमसर-पूयणत्थं न कओ कुसुमुच्चओ तए नूणं । तेण तुह कमलवयणे कुविओ कुसुमाउहो भयवं ||२१३१|| तेणावि ताडिया निय-सरेहिं जाया सि तो असत्थ-तणू । एइए लक्खियाहं ति लज्जिया चिंतए कुमरी ||२१४०।। अद्धच्छि-पिच्छियाइं दूरे चिहंतु वंक-भणियाई । ऊसरियं पि मुणिज्जइ वियड-जण-संकुले गामे ||२१४१|| तो भणिया रायसुयाए माहवी-सहि ! तुमं वियड्डा सि । मुणसि सयं चिय ता नत्थि ते रहस्सं अओ सुणसु ।।२१४२|| एगत्तो अणुराओ पेलइ लज्जा खलेइ अन्नत्तो । इय वग्घ-दुत्तडी-नाय-निवडिया किं करेमि अहं ? ||२१४३।। तो माहवीइ भणियं-धीरत्तं रायउत्ति ! मा मुयसु । तह कहवि जइस्समहं जइ झत्ति समीहियं लहसि ॥२१४४।। इय जंपिऊण एसा रायसुय-समीवमुवगया सिग्छ । दिहो सो अच्चत्थं मयणावत्थाए अणुरागो ||२१४५।। रायसुयाए सरूवं सव्वं तीए निवेइयं तस्स । तस्स विय सरूवं सव्वमक्खियं रायधूयाए ||२१४६।। अह माहवीइ तेसिं काल-विलंबाऽखमत्तणं नाउं । कामभवणे निसीहे विहिओ परिणयण-संकेओ ||२९४७।। तओ जायाए रयणीए केणइ अमुणिज्जंती अविनाय-रयणिविभागा अपत्ते वि मज्डा-रत्ते परिणयणाणुरूवोवगरण-हत्थाए माहवीए अणुगम्ममाणा मंदमंदुम्मुक्क-चलणा समागया कामाययणे ससिलेहा । कया कुसुमाउहस्स पूया । माहवीए वि भवणब्भंतरं करेण परामुसंतीए पत्तो पुव्व-पसुत्तो तत्थ गुणधरो । पुव्वुत्त-रायउत्त-संकियाए य सवणमूले ठाविऊण८ भणिओ-अहो ! किमेवं विलंबेसि ? | अवक्कमइ एस हत्थग्गह-मुहुत्तो । एयं च सुच्चा गुणधरेण चिंतियं- मन्ने एसा वराई पुव्वकय-संकेय-परिस-बुद्धीए ममं समुल्लवइ । ता जावऽज्ज वि सो न आगच्छ इ ताव करेमि एय-वयणं ति चिंतिऊण उहि ओ एसो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy