SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ૪૨ सिरिसोमप्पहसूरि-विरइयं समप्पियाइं पवर-वत्थाभरणाइणि माहवीए कु मरस्स । तेण वि 'पुव्वभवारोविय-सुकय-कप्पमस्स को वि कुसुमुग्गमो इमो' त्ति मंतिऊिण नियत्थाई ताई । नीओ तीए एस कुसुमाउह-समीवं । कारिओ रायकल्लाए करगहणं । कओ सव्वो वि तक्वालोचिय-विही । भणियं माहवीए-रायउत्त ! जइ वि अविरुद्धो एस मग्गो तहावि गुरुयणअणाउच्छाए सयं कीरंतो न "संतोसं जणइ ति, ता संपयमिहावत्थाणमणुचियं । तओ निग्गओ रायउत्तो ताहिं समं । वच्चंताणं पहे पहाया रयणी । समुग्गओ कमलबंधवो । सम्मं निरूविओ निरुवमरूव-लावण्ण-सुन्नियामर-मरटो गुणधरो रायकन्नाए । किमेयं ? ति पलोईयं मुहं माहवीए । 'असमिक्खियं कयं'ति विसन्ना माहवी । भणिया रायधूयाए- भद्दे ! मा कुणसु किं पि खेयं कायमणिं पइ पसारिए हत्थे । जइ चडइ मरगय-मणी पुन्नवसा किं तओ नहँ ? ||२१४८।। भोत्तुं गुड-मोयगमुज्जयाइ जइ खंड-मोयगो लद्धो । ता किं हरिसावसरे कायव्वो होइ मणखेओ ? ||२१४१।। गणंधरेण निरूविया अहरिय-रइ-रंभा-रूव-सरंभा रायधूया । चिंतियं- अहो ! अणब्भा वृद्धि ति । एवं अन्नोन्न-दंसण-खित्त-चित्ताई पत्ताइं तामलित्तिं । ठियाइं तत्थ | परुढो परोप्परं पणओ | एगया मिलिओ जोणगो रायउत्तस्स । तेणावि नीओ नीयावासं पुट्ठो- भद्द ! कुसलं ? | तओ 'हा ! तहाविहं वसणमणुपत्तो वि जीवइ इमो !' त्ति अंतोदूमिय-मणेण बाहिं कवड-नेहं पयासंतेण भणियमणेण-रायउत्त ! कुसलं संपयं तुह दंसणेण । जओ एत्तिय-कालं तुह विरह-जलण-जाला-पलित्त-हियएण । पत्तं दुहं मए जं तं मा रिउणो वि पावंतु ||२१५०।। तुह सुद्धिकए रच्नं भमिओ गामाइरसु भमिरेण । कहवि पुरा-कय-पुलोदएण दिहो सि अज्ज तुमं ||२१५१|| गुणधरेणाऽवि सिहो निय-वुत्तंतो जोणगस्स । एवं वच्चंतेसु दिणेसु जोणगेण समं गओ गुणधरो मयण-महसवं पलोईउं । परिब्भमंतेण दिहा सहयार-वीहियाए विबुद्धारविंद-सुंदर-मुही कुम्मुनय-कमा कमलदलविसालच्छी लच्छी विव मणोरमा नाम राय-कलगा । तीए अ तप्पई For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy