SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ सुमइलाह- चरियं एवं विचिंतिऊणं कस्स वि अनिवेइऊण नयराओ । खग्गसहाओ कुमरो विणिग्गओ जोणगेण समं ||२९२६ || वच्चंतो य कमेणं पहे परिव्वायगस्स तो मिलिओ । अन्नन्न - संकह- खित्त-माणसा जंति ते सव्वे ||२९२७।। पत्ता गम्मि सन्निवेसे । ठिओ बाहिं गुणधरो । गया परिव्वायगजोणगा मज्झभाए भोयणत्थं । गहियं जोणगेण भोयणं, दोन्नि मोयगा य इमं गुणंधरस्स दाहामि त्ति चिंतिऊण पक्खित्तमेगम्मि मोयगे विसं । समागओ गुणंधर- सयासं । मइब्भमेणं दिन्नो निव्विसो मोयग़ो गुणंधरस्स, भुत्तो य अप्पणा सविसो । तव्वसेण मुच्छा - समुच्छिन्नचेयणो निमीलिय- लोयणो निवडिओ महीए जोणगो । हा ! किमेयं ? ति पज्जाउलो जाव चिट्ठइ गुणधरो ताव काऊण भोयणं पत्तो परिव्वायगो । दिट्ठो तेण तहावत्थो जोणगो । लक्खिय-विसवियारेण करुणाए कओ तन्नियत्तणोवयारी । जाओ सो समासत्थो । जं तेण गुणंधररस चिंतियं तं तरसेव जायं । जओ ४२३ चिंतेइ जो मूढमई दुरप्पा अपावचित्तस्स परस्स पावं । तेणेव पावेण हयस्स तस्स तं अप्पणी चेव पडेइ पायं ॥ २१२८|| तिन्नि वि पयट्टा गंतुं । कमेण पत्ता समंतओ भमंत-मत्त मायंगवग्घ- सिंघ-संघाय - संकुलं महाडविं । तत्थ पुरओ वच्चंतं परिव्वायगं पडुच्च कुविय-कयंतो व्व उद्धाइओ करचवेडा - भीएण घोण उवाइणीकएहिं वज्जतंतूहिं व कडारेहिं केसरेहिं करालकंधरो नियहरिण - विणास - संकिएण हरिणंकेण पणामियाहिं कलाहिं व कुडिलाहिं दाढाहिं दुप्पेच्छो, अतुच्छ - पुच्छच्छड - छोडणुत्तट्ठाए पुहवीए समप्पिएण पिय- पुत्तेण पडिवन्नो, भयमुत्तिणा मंगलेणं व फुलिंगपिंगलेण नयणजुगलेण भीमाणणी पंचाणणो । 'भद्द गुणंधर ! परित्तायसु ममं' ति अक्कंदियं परिव्वायगेण । तओ निसियग्ग-खग्गमुग्गीरिऊण गरूयसत्तयाए भद्द ! मा बीहसु' त्ति बिंतेण गुणंधरेण हक्किओ केसरी । सो वि रोसवस - विवसो पहाविओ गुणंधराभिमुहं । दिट्ठो जोणगेण । अहो ! सोहणं संवृत्तं जमेस केसरिणा संरुद्धो । सो एस ओसहं विणा वाहिविगमो त्ति चिंतिऊण पणडो जोणगी । गरूय-सत्तयाए अचिंत - सामत्थयाए पुन्नोदयस्स खग्गेण दुहा काऊण कुमारेण पंचत्तमुवणीओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy