________________
૪૨૨
सिरिसोमप्पहसूरि - विरइयं
जह जह सुणेमि नामं इमरस तह तह स मज्झ संतावो । संभवइ जो न तीरई कहियं पि किमंग पुण सहिउं ॥ २९१३|| एयम्मि पुणो दिट्ठे जाइ तं किं पि मह मणे दुक्खं । मन्नामि जं न नरएस नारयाणं पि संभवइ ||२९१४ || जइ जीवियाए कज्जं मए तुमं ता करेसु कुमरस्स । नामं पि जहा न सुव्वइ अन्नह मम" जीवियं नत्थि || २११५।।
एवं देवीए जंपियंमि देवेण पभणिया देवी - |
मा कुणसु देवि ! खेयं तहा जइरसं जहा न तुमं ||२११६ || नामपि सुणसि कुमरस्स तस्स हक्कारिओ अहं तत्तो । देवेण पणय-पुव्वं एगंते पभणिओ एवं ||२११७|| एएण कारणेणं कुमरो देसंतरं जहा कुणइ । तं तह तुमं पयंपसु अम्हे पुण नियय-जीहाए || २११८ || न चएमो वोत्तुमिमं कुमराभिमुहं भणिज्जसि तुमं तो । आएसो त्ति भणित्ता समागओ कुमर ! तुह पासं ||२९१९|| तत्तो जमित्थ जुत्तं तं कुणसु तओ विचिंतए कुमरो । नूणं महिलाओ इमाओ गरूय- दुच्चरिय - भरियाओं ||२१२०|| जे के वि अणत्थपयं दोसा सुव्वंति सव्व - लोयम्मि । तेसिं निवासभूमी सव्वेसिमिमाओ महिलाओ || २१२१ || अन्नो होज्ज न होज्ज व कयाइ दोसो सहावतुच्छाणं । महिलाण मच्छरो उण निच्चं पि न मुंचए चित्तं ||२१२२ || अहवा किं एएणं ? सच्चिय परमोवयारिणी मज्झ । जं देस - दंसणे मह पुव्वं पि कुऊहलं आसि ||२९२३|| जओ
निय - पुन्न - परिक्खा देसभास नाणं संसत्त-माहप्पं । नव-नव - कुऊहलाई न विणा देसंतरगमेण ||२९२४|| तत्तो न इमा जइ पन्नवेज्ज एवं कमेण मह तायं । ता नेह - निब्भर - मणी ताओ कह मं विसज्जेज्ज ? ।।२१२५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org