SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सुमहनाह-चरियं रे जीव ! तए नए अनंतसो जाउ तिव्व-वियणाओ । पत्ताओ पुव्वजम्मेसु ताउ को वन्निउं तरइ ? ||१०|| तिरियत्तणम्मि तुमए अणेग-जाईसु जायपुव्वेण । दुक्खं तितिक्खियं जं को तरस करेज्ज परिमाणं ? ||१२|| "" तदवेक्खाए तं दुक्खं थोवमिणं ता गिरिंद-थिर - चित्तो | सम-सत्तु - मित्त-भावी होऊण तुमं सहसु सम्मं || १०३ || एवं विसुद्ध - भावो स महप्पा मासखमण - पारणए । भिक्खट्ठा पविसंतो सणियं सणियं नयर - मज्झे ||१०४|| पारद्धि-पत्थिएणं दिट्ठो दुस्सासणेण नरवइणा । अवसउणी त्ति किलिद्वाभिसंधिणा हियय - देसम्मि ||१५|| भुयदंड - कुंडलीकय- कोयंड- विमुक्त चंड- कंडेण । तह कह वि ताडिओ जह पंचत्तं सो मुणी पत्तो ||१०६ || एवमसमंजसं पेच्छिऊण रुद्वेण सो मए निवई । ७५ हणिउं तलप्पहारेण भासरासीकओ सहसा ||१०७ || साहूवसग्गकारि त्ति नयर - लोओ मए अभिद्दविरं । पारदी भीयमणो दिसोदिसं तो पलाणो सो || १०८ || एएण कारणेणं संजायं उव्वसं नयरमेयं । संपइ नर्रिद ! तुज्झ" वि उवसग्गं काउमाढत्तो ||१0१।। किंतु तुह पउर- पुन्नप्पभाव- पडिहय-पयाव - माहप्पो । माणसा वि विप्पियमहं नरिंद ! काउं न सक्केमि ||११|| तुट्ठो तुह सत्तेणं संपइ ता भद्द! किंपि पत्थेसु । तुह वंछियत्थ-करणा होमि कयत्थो अहं जेण ||१११|| तो नरवरेण वुत्तं जइ एवं ता तुमं तहा कुसु । जह निवसति पयाओ नयरम्मि इमेण (? इमम्मि ) खेमेण ||११२ || एवं काहं ति पयंपिऊण जक्खो अदंसणं पत्तो । तत्तो तं भूअपुरं तप्पभिरं वसिउमादत्तं ||११३|| १९ अह समुग्गए समग्ग- तिमिरभर-हरण-पच्चले चंडंसुमंडले निग्गओ नयराओ राया । वच्चंती य पत्तो कयलि-कयंब- जंबु - जंबीरंब - निकुरंब Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy