________________
सिरिसोमप्पहसूरि- विरइयं
पहरिसुक्करिसेण दुद्धरिस - धीरत-सत्तसारेण इमिणा सच्चरिएण । ता सप्पुरिस ! पत्थेसु किं पि जेण संपाडेमि समीहियमत्थं ।"
૧૮
रन्ना भणियं- 'किमन्नं पत्थेमि ? संपाडियमेव सव्वं मणोरह-सएहिं पि दुल्लहं दिव्व - दंसणं दिंतेण तुमए ।'
तओ 'सप्पुरिस-चूडामणी उदारचित्तो एस न किं पि पत्थेइ, ता सयमेव किं पि संपाडेमि त्ति चिंतिऊण भणियं पिसाएण- 'भद्द ! अमोहं दिव्व - दंसणं," ता गेन्हसु आरोग्गोदग- समुद्द-संभूयमेयं महाहारं, एसो य जस्स कंठ - कंदलमलंकरेइ न तस्स विसमा वि सत्थप्पहारा सरीर संक मंति, इमरस य ओहलण-सलिलेण सित्त - गत्तस्स तक्खणा पुव्वलग्गा वि रुज्झंति' त्ति पयंपमाणो गयणत्थी चेव नरनाहकंठदे सम्मि पक्खिविऊणं तं महाहारं पत्तो अदंसणं पिसाओ ।
I
तओ रन्ना चिंतियं चिर-चरण- संचरण-रीण- देहस्स में निद्दाए मिलंति व्व लोयणाइं, "ता कहिंचि वीसमिऊण रयणिं गमेमि त्ति । तओ जाव केत्तियं पि भूमिभागं वच्चइ ताव दिडं नयरमेक्कमुव्वसं । पविडो तत्थ राया । कोउगक्खित्त-माणसो तं पलोयंतो पत्तो तम्मज्झ-संठियं तुंग-मणहरं रायभवणं । आरूढो तम्मि दंतवलभियं । दिट्ठो तत्थ पहाणपल्लंकी | नुवन्नी तत्थ राया । समागया निद्दा | अद्ध-रयणीए य किंचि निधाविगमुम्मीलिय- लोयणेण दिट्ठो भेसणडमुवडिओ नाइ - दूरडिओ विगराल - रूवो रखखसो । तओ अवन्नाए भणिओ रन्ना - 'पाए पमद्दसु' त्ति । पयट्टो तहेव काउं सो । पुणो पसुत्तो राया । पभायप्पायाए रयणीए पबुद्धेण रन्ना दिट्ठो पाए पलोहंतो रक्खसो, भणिओ य- भद्द! चिरकालं किलेस कारिओ सि कहसु को तुमं ? किं वा नथरमेयमुव्वसं ?
तेण भणियं - महाराय ! एय-नयर-सामी लोहियक्खो नाम जक्खो अहं । एगया गय-राग-दोसो दसविह- समणधम्म-धुरा-धरण-कयतोसी चरित्तरयणकोसो दुक्कर - किरियाकलाव - किलामिअ-काओ काउसग्गेण ठिओ इमस्स नयरस्स परिसरे महा-तवरसी ।
पविसंतनीहरंतो नयरजणो तं मुणिं महासत्तं ।
हणइ अहम्मत्तणओ कस लट्ठी-"लेहु-घाएहिं |१९||
-
धूलिं खिवइ सिरम्मि तहवि मुणी मुणिय-सयल - परमत्थो । सम्ममहियासयंती चित्तम्मि विचिंतए एयं ।। १०० ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org