SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४०५ सुमइनाह-चरियं वाणमंतरेण सुविणे सिहं । पहाए पणहा खंडुहा । भमंती छम्मासेण पत्ता संखडं नाम खेडं । तत्थ दिहा एगेण महाधणेण रंडासुएणं । काऊण निय-परिग्गहे नीया निय-घरं । तस्स पुव्वभज्जा ईसाए चिंतेइ वरं कूवे झंपा वरमनलजाला-कवलणं, वरं सूला-भेओ वरमसिण(मसणि)दंडस्स पडणं । वरं खग्गच्छेओ वरमुरग-तुंडेण डसणं, रमंतो मा दिहो तहवि अवराए सह वरो ||२७६०।। मग्गए छिद्दाणि । अन्नया निब्भर-पसुत्तं खंडुटिं दहण चुडलिं दत्तं च घेत्तूण धाविया । चुडुलिं गुज्झा-मज्झे घत्तिऊण दत्तेण फालेमाणी ताव गया जाव हिययं तं फुरफुरंतिं दहण पुणो वि तत्त-लोह-कुसीताए जोणीए कुट्टिया मया दुक्खेण खंडोहा । तओ तीए सरीरगं खंडिऊण पक्खिवई" सा साणाईणं । एत्थंतरे समागओ रंडासुओ, तं च तारिसं असमंजसं दहण संविग्गो पडिवनो जिण-दिक्खं, कय-तिव्वतवच्चरणो गओ सुगई । लक्खणा-जीवो वि भमिऊण चिरं संसारं सहिऊण तिरिय-नरगाइसु तिक्ख-दुक्खाई सेणिय-"जीव-तित्थयरतित्थे सिज्झिास्सइ । ता गुरु-पुरओ दोसं सम्ममणालोईउं भव-समुद्दे । मा निवडसु छेयगंथ-अक्खिया लक्खणज्ज व्व ।।२७६१|| आलोयणा-परिणओ सम्मं संपहिओ गुरु-सयासे | जइ अंतरा वि कालं करेज्ज आराहओ तहवि ||२७६२।। आगंतुं गुरु-मूले जो पुण पयडेज्ज अत्तणो दोसे । सो जइ न जाइ मोक्खं अवस्सममरत्तणं लहइ ||२७६३।। काऊण पाव-कम्मं सम्ममालोइऊण गुरु-पुरओ । पत्ता अणंत-जीवा सासय-सोक्खं च निव्वाणं ॥२७६४|| ता मोत्तूण नियडिं आलोयसु दिहि-वियारं । तओ पुणो पुणो मे दोसमुग्गिरइ गुरु इमो त्ति कोवमावन्ना, कहं अहं अकयं कयं ति जंपेमि ? ति भणित्ता गया सहाणं रोहिणी । पइसमइ समुच्छलंत-मच्छरा अपडिवन-सम्मत्ता गुरुजण-हीलापरा परिचत्त-धम्ममग्गा मरिऊण समुप्पन्ना साणी । रिउ-काले विणहा तीए जोणी । तओ किमिकलेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy