________________
४०४
सिरिसोमप्पहसूरि-विरइयं अन्नया तीए असज्झाइयं ति काउं न पेसिया पवत्तिणीए उद्देससमुद्देस-मंडलीए लक्खणज्जा । ठिया वसहि-कोणे । एत्थंतरे तीए असुह-कम्म-रासि-आयडियं पिव आगयं चडय-मिहुणयं । दिलं विविह-कीलाहिं कीलंतं । चिंतियं तीए-धन्नाणि एयाणि जाणि सच्छंदं कीलंति कयत्थ-जीवियं व । दुल्ललियाए जा एवं चाडुएहिं लालिज्जइ निय-पिएण | ममावि इमे दहण जायं परम-सुहं ।
एयाणं दंसणे पि हु पुरिसपरो(रि) सो व्व जणइ मे हरिसं । जं पुण सेवाए सुहं इमाण तमहं न याणामि ॥२७५८।। ता किं जिणेण एयाण दंसणं वारियं मुणिजणस्स । मन्नेमि वीयरागो मुणइ सरागाण न हु दुक्खं ॥२७५१।।
अहवा अजुत्तं मए चिंतियं । अहह ! एयाण दंसणेणावि चलियं मह चित्तं, जाया परिस-वंछा, ता सुंदरं कयं जिणेहिं जं वारियं एरिसाण दंसणं । पादा अहं जं इमं पि महापावं बहुमन्ने मि । आलोएमि गुरु-पूरओ त्ति चिंतिऊण चलिया, ताव खुत्तो पए कंटओ । ठिया एसा, चितिउं पवत्ता य-अहं खु रायधूया अखंडिय-सीला सव्वत्थ विक्खाया, तो जइ मे जणणी-जणया जाणिस्संति ता लज्जिस्संति । अओ न जुत्तं कस्स वि पुरओ [कहिउं ?] । अईयार-धरणे स-सल्लत्तणं, कहणे य लाघवं । ता किं करेमि ? | हं, परव्ववएसेण पुच्छामि गुरुं जहा-जो एवं चिंतेइ तस्स किं पायच्छित्तं ? । तं च सोऊण करेमि सयमेव तवच्चरणेण सुद्धिं । तवो एत्थ कारणं, किं पागड करणेणं ? ति । तहे व पुच्छि ऊण तवं काउमारद्धा | जाव पत्ता संवच्छराणि छहऽहम-दसम-दुवालसे हिं सोसिय-सरीरा । सच्छंद-पायच्छित्तेणं सकलुसा मया लक्खणज्जा । समुप्पन्ना एगम्मि नयरे कुट्टिणी-चेडाए सुया खंडोहा नाम । पत्ता जोव्वणं । कयाइ चिंतियं कुट्टिणीए-इमा चेडा रूव-लायन्न-संपन्ना । मम धूयाए जे रमणा आगच्छंति ते इमं साहिलासं पलोयंति, न मम दारियं, ता इमीए नासं कन्नं उहं च छिंदेमि जेण न इमं कामुय-जणा पलोयंति । अहवा न जुत्तमेयं । मम धूया तुल्ला एसा, ता निज्जासेमि । इमं पि न जुत्तं, जओ अन्नत्थ वि सुरूव त्ति लहिस्सइ थामं । ता सीवेमि इमीए जोणिं, नियलाणि य देमि जेण निगडिया न सक्कइ अन्नत्थ गंतुं । एवं चिंतिऊण पसुत्ता कुट्टिणी । इमं च सव्वं खुड्डाए करुणाए केणइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org