SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३१० पडागमो पयलणलिंगो अत्थि जीवो त्ति सद्दहियव्वं । रन्ना वुत्तं - भयवं ! मोह पिसाओ मह नहो तुह वयण- मंतेहिं । नवरं नाहियवायं कमागयं कहं विवज्जेमि ? | सिरिसोमप्पहसूरि - विरइयं गुरुणा वृत्तं - एयं न किंचि नरनाह ! सइ विवेगम्मि । वाही दालिद्दं वा कमागयं मुच्चए किं न ? || २६२४|| तहा केइ पुरिसा भमंता धणत्थिणी अणुकमेण दहूण लोहं तओ रुप्प - कणए पुव्वग्गहिए वि मुत्तूण || २६२५|| रयणाइं गिहिऊण य एगे संपत्तिभायणं जाया । अवरे तहा अकाऊण दुत्थिया सोयमणुपत्ता || २६२६ || एवं तुमं पि नरवर ! कमागयं कुग्गहं अमिल्लतो । पुव्वं व संपयं पिहु मा दुग्गइ - दुक्खमणुहवसु || २६२७|| रन्ना भणियं पुव्वं दुग्गइ दुक्खं कहं मए पत्तं ? | गुरुणा वृत्तं सुण सोम ! एत्थ भरहम्मि 'नवगामे || २६२८|| - आसि कुलपुत्तओ अज्जुणो त्ति मित्तो सुहंकरो तस्स । सो सावओ कयावि हु समागया साहुणो तत्थ || २६२९|| भणिओ सुहंकरेणेवमज्जुणो मित्त ! मुणि सयासम्मि । वच्चामो निसुणामो जिण भणियं आगमं तत्थ || २६३०|| तो अज्जुणेण भणियं - मित्त ! मे मुणियमागम-सरुवं । धुत्तेहिं कया कव्वा कालेण य आगमा जाया ||२६३१|| एवं पयंपमाणेण तेण असुहं समज्जियं कम्मं । आउक्खएण मरिऊण अज्जुणो बुक्कडो जाओ || २६३२ || निययम्मि चेव भवणे अज्जुण-पुत्तेण पियर - कज्जम्मि । हणिऊण माहणाणं दिनो तो रासहो जाओ || २६३३|| भारं वाहिज्जतो खुहा- पिवासाउलो कुलालेण । विद्या - भक्खण-निरओ गमेइ सो दुत्थिओ कालो || २६३४|| कइया वि गुरुभरेणं पडिओ सो भंडएसु भग्गेसु । कुविएण कुलालेणं तहा हओ लउड-घाएहिं ॥ २६३५|| For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy