SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ૨૮૬ सिरिसोमप्पहसूरि-विरइयं तरस य पुरंदरस्स वसुललिय-लायन्न-लच्छि-पडिहत्था । कमल-दल-लच्छी सुरसुंदरि व्द रइसुंदरी देवी ॥२६१५।। सुमइ त्ति तस्स मंती निय-मइ-माहप्प-विजिय-सुरमंती । जिणवयण-भाविय-मणो समणोह-निसेवणप्पवणो ||२६१६ ।। इओ य अस्थि चंडउरे नयरे चंडसेणो नाम सामंतो । तस्स मंत-तंतकुसलो बाल-मित्तो अत्थि एक्को जोगी । कयाइ नरसुंदर-नरिंद-सेवानिम्विन्लेण तेण भणिओ जोगी जहा- मे हियय-सल्ल-तुल्लं नरसुंदरं वावाएहि । जोगिणा वुत्तं- एवं करेमि । तओ तुटेण तेण दिन्नं नियंगलग्गमाभरणं । सो य जोगी आगओ कंचीपुरी, ठिओ एगत्थ मढे। अणेण कोउगप्पओगे हिं जणेइ जणस्स विम्हयं । पत्तो पसिद्धिं । सद्दाविओ रन्ना, उचियासण-निसलो य पुच्छिओ सविणयं- जोगिंद ! कत्तो तुमं ? । जोगिणा वुत्तं-सिरि-पव्वयाओ । तुह जोगि-जणे भत्तिं सोऊण इहागओ । पुणो वि भणियं रन्ना- अत्थि का वि दिव्व-सत्ती ? । जोगिणा वुत्तं- बाढं | तहाहि रत्तीए वि दिणं दिणे वि रयणिं दंसेमि सेलेऽखिले, उप्पाडेमि नहंगणे गहगणं पाडेमि भूमीयले । पारावारमहं तरेमि जलणं थंभेमि रुंभेमि वा, दुव्वारं परचक्कमत्थि न जए तं मज्झ जं दुक्करं ||२६१७।। एत्थंतरे नम्म-सचिवेण भणियं- जोगिंद ! गरुयं गलगजिं करेसि । किं गह-पव्वयप्पमुहेहिं पाडिएहिं उप्पाडिएहिं वा ? | मह बंभणी रूसिऊण गामंतरं गया । जं विणा न केवलं भवणं, भुवणं पि मे सुल्नं । तो जइ तं आणेसि ता ते सव्वं सद्दहेमि । जोगिणा सुमरिओ आगिहि-मंतो। आणीया मंडए कुणंती कणिका-लित्त-हत्था बंभणी । अहो ! जोगिणो दिव्वा सत्ति ति पयंपमाणो पणच्चिओ नम्मसचिवो' । जाय-विम्हएण भणियं रन्ना- अस्थि कालवंचणोवाओ ? | जोगिणा वृत्तं- गिण्ह दिक्खं जेण तं देमि | पडिवन्ना रन्ना दिक्खा । दिन्नो उवएसो जोगिणा जहा- नियदेहे बारस-अंगुलाई नीहरइ पविसइ दसेव पवणो । तं विवरीयं जो कुणइ स वंचए कालो । इय कूडब्भम-मोहिय-मणस्स नरसुंदरस्स नरवइणो । पाणिवह-प्पमुहासवपरस्स परलोय-विमुहस्स ||२६१८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy