SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं ३७१ दुत्थिए सुत्थिए । संपाडेइ निरुवयारं परोवयारं । सेदए मणोरहाणं पि अविसए पंचप्पयार-विसए । एवं तिवग्गसारं मणुय-जम्म-फलं उवभुंजंतस्स अइक्वंतो कोइ कालो । अह पाव-पसर-पसमण-समण-समेओ समागओ सूरी । नामेण विजयसिंहो परमय-मयगल-विजय-सिंहो ||२५६१।। सुअनाणं सम्मत्तं चरित्तमहप्पयारमेक्वेक्वं ।। बारसविह-तव-जुत्तं इह छत्तीसं गुणे धरइ ।।२५६२।। जं निजिओ अणंगो सव्वंगोवंग-संगएण जए । लीलाए तेण गुरुणा मन्नेमि न किंपि तं चोज्जं ||२५६३।। पत्तो य देवदत्तो जणेहिं सम्मं नमंसए सूरी । तत्तो पुरो निसनो पारद्धा देसणा गुरुणा ||२५६४|| जिनेन्द्र-पूजा गुरु-पर्युपास्तिः सत्त्वानुकंपा प्रशमानुरागः । सुपात्र-दानं श्रुतिरागमस्य नृजन्म-वृक्षस्य फलान्यमूनि ।।२५६५।। पत्थावे पुहं दत्तेण- भयवं ! किं कारणं जं अम्हेहिं सुअ-विओगदुहं पावियं ? | गुरुणा भणियं- सोम ! सुण, __ आसि आसापुरे नयरे जिणधम्म-भावियमई चंदो गहवई । रेवई से भज्जा | ताणं च चंदणो नाम नंदणो । ताणि कयाइ वसंते कीलणत्थं गयाणि उज्जाणे । तत्थ कीलंतेहिं तेहिं तरुनिकुंज-मज्झाओ भएण पलायमाणं अहिणवुप्पन्न-हरिण-पोयगेण समं दिहं हरिण-मिहुणं । भणियं भज्जाए- अज्जउत्त ! बालरस मम" सुयरस कीलणकए गिन्हाहि मणहरं हरिण-बालयं । तेणावि धाविऊण पलाइउमचयंतं गहिऊण तं समप्पियं पियाए । हरिण-मिहुणं पि तविओग-विहुरं महंत-दुक्खमावन्नं अवच्च-सिणेहेण । पासेसु परिब्भमंतं पेच्छिऊण वीस-पाणी-पलपज्जते करुणाए मुक्को तेहिं हरिण-डिंभो मिलिओ जणणि-जणयाण । एय-दुच्चरिय-पच्चयं बद्धं तेहिं अवच्च-विओग-फलं असुह-कम्मं । सो य चंदणो पत्तो जोव्वणं । कईया वि काणणे मुणिवरो झाणवावडो दिहो । धम्मो व मुत्तिमंतो विउल-सिलावदृ-विणिविहो ||२५६६।। तो वंदिऊण विहिणा पुरओ होऊण पंजिलउडेण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy