SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३७६ सिरिसोमप्पहसूरि-विरइयं भवियन्वयावसेण लद्ध-फलहगो लग्गो वाणारसी-परिसरे । परिस्समेण निच्चेयणो व्व चिहइ । इओ य तत्थ अस्थि एक्ववीस-सुवन्न-कोडिसामिणी कवड-कुलहरं धरण-सत्थवाह-घरिणी नागिला नाम । तीए पुत्तो सागरदत्तो जाणवत्त-भंगेण समुद्दे विवल्लो । समागया तस्स मयस्स वत्ता | चिंतियं नागिलाए तत्थुप्पन्न-बुद्धीए- पुत्त-मरण-वृत्तंतमपयासंती पुरिसंतरेणावि उप्पाईऊण पुराण-सत्थ-पन्नत्ते खेत्तजे पुत्ते रन्ना घेप्पमाणं धणं रक्खेमि त्ति | तओ तदत्थं गंगातीर परिब्भमंतीए तीए दिहो तदवत्थो देवदत्तो । रयणीए उप्पाडिऊण आणिओ निय-गेहे । कंठे लग्गिऊण रोयंती भणिउं पवत्ता- वच्छ सागरदत्त ! केरिसं अवत्थं पत्तो सि ? तुह जाणवत्त-भंगं सोऊण सोय-विहुरा अहं रयणीए कुलदेवयाए वुत्ता-मा खेयमुव्वह । तुह पुत्तो सागरदत्तो गंगाए आगमिस्सइ | तओ मए गंगातीर गवसंतीए तुमं दिहो सि । भणिया सागरदत्त-भज्जा- पिच्छ वच्छे ! लच्छिमइ ! तुह पई । सलिल-संगेण अन्नारिसो व्व संजाओ, ता तुमए पुव्वं व निवियप्पं कायव्वा इमरस सव्व पडिवत्ती । अम्मो ! जं तुमं आणेवेसि त्ति भणंती पयट्टा काउं तहेव लच्छिमई । देवदत्तो वि पेच्छामि इमं पि विहि-विलसियं ति चिंतंतो सरुवं अप्पणो अपयासंतो भुंजए भोए लच्छिमईए समं । ठिओ पच्छन्नो वरिस-तिगं । जाया दुन्नि पुत्ता लच्छिमईए | चिंतियं लोहंधलाए नागिलाए- एयम्मि पुरिसे विज्जमाणे न होइ ममायत्तं वित्तं, ता उवाएण वावाएमि एयं ति । तक्वरो त्ति कओ कोलाहलो । आगया दंडवासिया । दंसिओ ताण देवदत्तो । नीओ अणेहि रायभवणं । दिहो रन्ना | चिंतियं च- न होइ इमाए आगिईए चोरो त्ति । पुच्छिओ सायरं- भद्द ! को एस वुत्तंतो ? | कहं परदोसं पयासेमि त्ति पुणो पुणो पुच्छिओ वि न किंपि जंपए जाव देवदत्तो ताव आणत्तो वज्झो । विरस-डिडिमेण वज्जंतेण निज्जए नयरमज्ोण | विसमो विहि-वावारो उब्वियणेज्जो न कस्स संसारो । जं एरिसा वि पुरिसा लहंति एयारिसं वसणं ||२५५१|| अविवेओ नरनाहो अवियारा मंतिणो पहाणा य । निब्भग्गमिणं नयरं जमेरिसा वि हु वहिज्जति ॥२५५२।। एवं पयंपमाणे नायर-जणे पत्तो वा-हाणं देवदत्तो । एत्थंतरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy