________________
३७
सुमइनाह-चरियं परदार-सहोदरो त्ति कित्ती "रला । सुरा वि किंकरत्तं कुणंति त्ति जाओ एयरस गरुओ जणाणुराओ | .
एगया गयकंधराधिरूढेण रन्ना दिहा रायमग्गे संचरंता चोर-भयविमोइया मुणिणो । पच्चभिजाणिऊण वंदिया सविणयं । ताण अणुमग्ग-लग्गो गओ वसहिं । निसन्नो पुरओ, भणिउं पवत्तो यभयवं ! अवितह-वयणा तुब्भे | तुब्भेहिं 'भविस्ससि सयल-संपयाभायणं'ति जं आइहं तं तह त्ति जायं । जं च परकलत्त-नियम काराविओ अहं, तस्स दिहं विसिहं फलं इहावि मए | मुणीहिं वुत्तं- महाराय
तियस-कय-सन्निहाणं सुर-नर-सिवसोक्खं-अक्खय-निहाणं । दुग्गइ-दार-पिहाणं सीलं सयल-व्वय-पहाणं ||२४७६।। विप्फूरइ पहावो ताव इत्तिओ देसओ वि सीलस्स | जं सव्वओ वि सीलं माहप्पं तस्स किं भणिमो ? ||२४७७|| वेरग्गोवगएणं भणियं रन्ना विवज्जिउं रज्जं । संपइ तुम्ह समीवे पडिवज्जे सव्वओ सीलं ।।२४७८|| तो लीलावइ-पुत्तं रणसेणं ठाविऊण रज्जम्मि । विहिपुव्वं पडिवन्नो चरणं रणवीर-नरनाहो ||२४७१|| सुत्तत्थ-पढण-निरओ तवच्चरण-करण-उज्जुत्तो । अण्हाण-केसलुंचण-भूसयण-किले सिय-सरीरो ||२४८०।। तह वि हु लायन्नं वहइ किंपि न कित्तिमं महासत्तो । रेणुकण-गुंडियं पि हु कणगं किं झामलं होइ ? ||२४८१।। गाम-नगरागराइसु रणवीर-महारिसी विहरमाणो । अणुराय-परवसाहिं पत्थिज्जइ पंकयच्छीहिं ॥२४८२।। तह वि न पावइ खोहं गुणाइरित्ताओ निय-चरित्ताओ । मेरु व्व सठाणाओ समीर-लहरीहिं हम्मंतो ।।२४८३।। इय अकलंकं सीलं सुइरं परिपालिऊण रणवीरो । संलेहण-दुग-पुव्वं पज्जंते अणसणं काउं ||२४८४|| मरिऊण समाहिपरो पाणयकप्पम्मि सुरवरो जाओ । तत्तो चओ समाणो कमेण मोक्खं च संपत्तो ॥२४८५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org