________________
३६६
सिरिसोमप्पहसूरि-विरइयं "भोग्गं जं जस्स लोयम्मि अदिद्वं वस्सओ भवे । नियमा भुंजइ तं सो अन्नदीवुब्भवं पि हु ।।२४६८।। अह अन्नया निसाए पच्छिम-जामम्मि सुत्त-पडिबुद्धो । चिंतइ चित्तम्मि इमं चंडमहासेण-नरनाहो ||२४६१।। करि-तुरय-रह-समिद्धं नमंत-सामंत-लीढ-पयवीढं । संपत्त-वंछियत्थं जं परिपालेमि रज्जमहं ||२४७०।। जय जीव देव सामि त्ति जंपिरा पहरण-प्पहाणकरा । मणुयत्तणे वि तुल्ले अवरे विरयंति मह सेवं ||२४७१।। तं पुव्व-भवे सुकयं कयं मए किंपि ता न तं जाव । विलयं वच्चइ सयलं पुणो वि अज्जेमि ताव नवं ।।२४७२।। अत्थेण जह विढप्पइ अत्थो धिप्पंति जह गएहिं गया ।
अज्जिज्जइ तह सुकयं सुकएण चिरंतणेण नवं ॥२४७३।।
एवं चिंतंतस्स रल्लो पहाया रयणी । समुग्गओ कमलायर-विबोहविहियायरो दिवायरो | उज्जाणवालेणाऽऽगंतूण विन्नत्तो राया- देव ! उज्जाणे समागओ गंभीर-देसणा-गज्जि-मणहरो जलहरो व्व गुणहरो नाम "गणहरो । गओ राया तव्वंदणत्थं । वंदिऊण तं निसन्नो पुरओ । पारद्धा गुरुणा धम्मदेसणा
लढूण माणुसत्तं विसयासत्तो न जो कुणइ धम्मं । रोहण-गओ वि रयणं मोत्तुं सो गेहए उवलं ।।२४७४।। तो संविग्ग-मणेणं रन्ना नमिऊण जंपियं-भयवं ! । पव्वज्जा-गहणेणं सहलं मणुयत्तणं काहं ।।२४७५।।
गुरुणा वुत्तं- मा पडिबंधं करेह त्ति । गंतूण गिहं नत्थि अन्नो पुत्तो त्ति ठविऊण रज्जे रणवीरं पवनो दिक्खं । रणवीरो य सयल-भूवालपणय-पय-पंकओ कय-जिणिंद-धम्मप्पभावणो पालए रज्जं । कयाई तम्मि नयरे पयर्ट महंतं पलीवणं । न नियत्तए कहं पि । आउलीभूओ पउर-जणो । तओ जइ न मए परकलत्तं कामियं ता उवसम भयवं जलण !, न अन्नह त्ति सविऊण सित्तं तहिं सलिलं चुल्लएहिं तं रणवीर-नरिदेण | उवसंतं तक्खणा चेव । अन्नया जायं दारुणं असिवं । तं पि पुव्वुत्त-सवह-साविय-सलिलाभिसेएण नयरस्स उवसामियं । पत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org