________________
सुमइनाह-चरियं
३६१ सेहि ! सागयं ते । । सेहिणा वुत्तं-देवपायाणं पसाएण । रन्ना वुत्तं-किं चिराओ दिहो सि ? । तेण वुत्तं-संववहारेण समुद्द-परतीरं पत्तोम्हि । पूणो वि पुच्छिओ कोऊहलाउलिय-माणसेण रन्ना-सिहि ! दिहं तए किंचि कहिं चि अच्चब्भुयं ? | तेण भणियं-देव ! सुयमेगं न उण दिडं । रना भणियं-किं सुयं ? । तेण भणियं-न चएमि कहिउं । रन्ना भणियंसुयं न कहिउं तीरइ ति कारणेण होयव्वं । तेण वुत्तं-देव ! एवं ति । रना वुत्तं-वीसत्थो होऊण साह । अलं आसंकाए । अप्पाण तुल्लों मम तुमं । तेण भणियं-देव ! जइ एवं ता सुण,
रयणीए वहंते जाणवत्ते कज्जओ अवगच्छामि-कहिं चि दीवे सुओ अच्चंत मणहरो सद्दो 'किं करेमि ? अमणुस्सा पुहई' त्ति, सुणमाणस्स मे वेगेण वोलियं जाणवत्तं । ता देव ! पुहईवयम्मि 'अमणुस्सा पुहइ'त्ति अच्चब्भुयं ति । इमं च सोच्चा ससोयं नीससियं रखना । पलोइया समंतओ सामंत-सेणावइ-पमुहा सुहडा | अविसओ एस अम्हं ति न किंपि जंपियमिमेहिं । नाइदूरोवविहो उहिओ रणवीर-कुमारो | भणियमणेणदेव ! देहि आणतिं जेण दंसेमि देव ! तत्थ मणुस्सं ति । रन्ना वुत्तं-साहु वच्छ ! साहु । एवं करेहि ति दिन्नं निय-गलग्गमाभरणं | महा पसाओ ति भणंतो पणमिऊण उडिओ रणवीर-कुमरो । पुच्छि ओ अणेण बंधुदत्तो-कत्थ सो तए सुओ ? त्ति साहिओ अणेण समुद्देसो । साहसपहाणयाए निग्गओ खग्ग-सहाओ रणवीरो । कमेण पत्तो समुद्दतीरं । दिहो तत्थ रयणकूडो पव्वओ ।।
किं कल्लोल-भूयाहिं बाहिं रयणायरेण पक्खिविउं । रइयाइं रयण-कूडाइं तेहिं एसो रयणकूडो ? ||२४४४|| किं च तरंग-करेहिं इमस्स रयणाई रयणकूडस्स । अणवरयं गेण्हंतो जलही रयणायरो जाओ ? ||२४४५।। इय चिंतंतो चित्ते कुमरो दिवसावसाण-समयम्मि । आलिंगिय गयणसिरि आरूढो रयणकूड-गिरिं ||२४४६।। कुमरेण तत्थ दिहं घण-कंचण-खंभ-पंति-दिप्पंतं । रयणमय-कुहिम-तलं फलिह-सिला-संघ-संघडियं ॥२४४७।। पन्नत्ति-देवयाए आययणं गयण-मग्ग-संलग्गं । इंतेहिं जंतेहिं जणेहिं दुस्संचरं निच्चं ॥२४४८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org