________________
३५१
सुमहनाह-चरियं गणंतस्स वि पुत्तस्स न पुज्जए विसोपओ तओ कुविओ सेही । गहिय चम्मलही पुट्ठी हओ पुत्तस्स । चिंतियं रणरिण-अहो ! लोहंधबुद्धिणो वणिणो धण-कज्जे पुत्तं पि हणंति । ता
आजानु-लंबित-मलीमस-हाटकानां, __ मित्रादपि प्रथम-याचित-भाटकानाम् । पुत्रादपि प्रियतमैकवराटकानां,
___ मुष्णाति कः किल धनानि किराटकानाम् ? ||२४३७।। तओ गओ तन्नयर-तिलयभूयाए पभूय-धण-सामिणीए लीलावईए वेसाए भवणं । दिहा सा दीवुज्जोएण गलंत-पूयप्पवाह-विहियमच्छिया-जाल-तुहिणा कुहिणा सह पसुत्ता | चिंतियं चऽणेण
जा निय-तणूं पि तणमिव धणलुद्धा निग्गुणं गणइ गणिया । तन्नो विहीणसत्तो सत्तो किं कोवि होइ जए ? ||२४३८।। जा निय-तण-निरवेक्खा लुद्धमणा कुट्ठिणा वि सह सुवइ । वेसाइ तीइ नूणं धणहरणे फुट्टिही हिययं ॥२४३१।। तओ निग्गओ कुमारो | पहाया रयणी । गंतूण संबुज्जाणं गहिया गोहा । पुच्छे बंधिऊण वरत्तं रत्तीए खित्ता रायमंदिरोवरि । विलग्गा सा वलहियाए । वरत्ताए लग्गिऊण चडिओ गवक्खेण जाव तत्थ, ता तदुवरि पसुत्तस्स रलो अन्नासत्ता उत्तिन्ना वसंतसेणा महादेवी । वेईया रन्ना । तओ पेच्छामि ताव किं करेइ एस ? त्ति उवउत्तो राया । दिहो देवीए नियदेहाभरण-रयणालोएण लोयणाणंद-जणणो रायपुत्तो । को एसो दिव्वागिइ ? ति अणरत्ता एयम्मेि | दिहा एसा रायपुत्तेण | भणियं च णाए-को तुम ? ति । तेण भणियं-जो एयाए वेलाए परघरं पविसइ । महादेवीए चिंतियं-चोरो एसो विसिहो य, तो अलं मज्झ अवरेण । वरं एसो चेव रामिओ त्ति । पेसिया साहिलासा दिहि-दूई । भणिया कुमारेणका तुमं ? ति । तीए भणियं-रनो पत्ती वसंतसेणा महादेवि त्ति । संविग्गो कुमारो । भणियं चऽणेण-माया मम तुमं । तीए भणियंकेण कज्जेण ? ईयरेण वुत्तं-परकलत्ताओ विरओ अहं, किं पुण रनो महादेवीए ? । तीए भणियं-किमेवं धम्मिट्ठो चोरियं करेसि ? । इयरेण वुतं-विचित्ता कम्म-परिणई । तीए भणियं-अलं इमिणा उत्तरेण । सव्वहा पडिवज्जसु ममं । अन्नहा न तुमं ईओ खेमेण वच्चसि । इयरेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org