SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३५८ सिरिसोमप्पहसूरि-विरहयं तह वि रणवीर-कुमरो कुणइ निवित्तिं न जूय-वसणाओ । उवएसेण वि पायं नराण दुपरिच्चया पयई ॥२४३३।। ता जूय-वसण-अणियत्त-माणसं पेच्छिऊण तं कुमरं । जूय-पडिसेह-पडहो नयरम्मि दवाविओ रन्ना ||२४३४|| अहिमाण-धणत्तणेण इमं पि पराभवं मनं तो खग्ग-सहाओ विणिग्गओ नयराओ कुमारो । परिभमंतेण तेण दिहा एगत्थ-मग्गे तक्वरेहिं विद्दविज्जंता दुवे मुणिणो । निक्कारण-करुणा-कलिय-मणेण'अरे ! उभय-लोय-विरुद्धं किमेयमारब्द्धं ?'ति भणंतेण हक्विया तक्करा | कयं युद्धं । पुरिसक्लार-प्पहाणयाए एक्वेणावि केसरणिा करिणो व्व तक्करा नासिया सव्वे कु मारेण । नीया खेमेण वसिमं मुणिणो । भणियमणेहिं -भद्द ! भवया निय-जीविय-निरवेक्खेण रक्खिया अम्हे ता महासत्तो तुमं । इमिणा सच्चरिएण भविस्ससि भायणं सयल-संपयाणं । अओ किं पि पत्थेमो । तेण भणियं-आइसह भयवं !। मुणीहिं वुत्तंपंचण्हं पाणिवहाईणं पावासवाणं निवितिं करेस । कूमारेण वृत्तं-भयवं ! गुरुकम्मो हं । न क्खमो सव्वेसिं पि निवित्तिं काउं । एक्वं पुण" परिस्थि-वज्जणं जावज्जीवं करिस्सं । मुणीहिं वुत्तं-'भद्द ! इमं चेव दुक्करं कायर-नराणं, कारणं सयल-कल्लाणाणं, निवारणं वसण-सयाणं, निबंधणं सग्गापवग्ग-सुह-संपयाणं । कमलाण सरं रयणाण रोहणं तारयाण जह गयणं । पररमणि-वज्जणं तह गुणाण जंपति जम्म-पयं ॥२४३५।। ता इमं कुणंतेण तए कयं चेव सव्वं । पालेज्जसु सम्ममेयं' ति अणुसासिऊण गया अन्नत्थ साहुणो । कुमारो वि पत्तो कोसलाविसयभूसणं सिरिउरं नयरं । जं गणयग्ग-विलग्गं विलंघिउ पविखणो वि न खमंति । लंधिज्जइ पायारो सो तस्स कहं विवक्खेहिं ||२४३६|| तत्थ महसेणो राया । कुमारो वि पयहो पुव्वब्भासेण जूय-वसणे तहवि असंपज्जंत-धणो एगवीस-कणय-कोडीण सामिणो सिरिपुंजसेहिणो गिहे खणिऊण खत्तं पविहो निसीहे । जाव पईवहत्थाए घरिणीए दिण्ण-ववहार-लेक्खयं निरिक्खंतो पुत्तस्स पासे दिहो सेट्ठी । पुणो पुणो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy