SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३४१ सुमइनाह-चरियं देविलाए वुत्तं- कहं मुणसि जहा एसा दुहसील ? त्ति । तेण भणियंकिमेत्थ जाणियव्वं ? । सुया मए तुमं सिक्खवंती जहा- संतोस-चत्तचित्तत्तणेण इच्चाइ । देविलाए वुत्तं- अहो ! ते पंडियत्तणं । अहो ! वियारक्खमया । अहो ! सिणेहाणुबंधो । मए एसा तम्मि दिणे जरकला-कलिय त्ति निवारिया सिणिद्धं भोयणं भुजंती । तए उण एद्दहमेत्तेण वि अन्न-पुरिसासत्त त्ति संभाविया । सव्वहा सुसील त्ति एसा मुणियव्वा । तओ सो सुन्दो पुव्वं व तीए उवरि साणुराओ जाओ । एत्थंतरे बद्धं देविलाए कूड-सक्खि-दाण-दोसओ मूयत्तण-जणयं तिव्व-कम्मं । अह देवगुत्तो देविला गुत्ता य पालिऊण सावगत्तं गयाणि सोहम्मं । तओ चुओ देवगुत्तो तुमं समुप्पन्नो । गुत्ता य चंपयमाला देवी जाया । देविला उण रयणमाला धूय त्ति । एयं सोऊण तिण्हं पि जायं जाईसरणं । रन्ना भणियं- भद्द ! सच्चं सव्वमेयं । संपयं कहेसु इमीए मूयत्तण-विगमो कहं भविस्सइ ? ति । भणियं कुलालेण- तित्थयरसमागमेणं असिवोवसमो हवइ ति मं घेतूण गच्छ अउज्झनयरिं । तत्थ अभिनंदण-तित्थयरो सयं विहरइ त्ति । राया वि सक्वारिऊण कुलालं गओ अउज्झाए । वंदिओ भयवं । तप्पभावओ य पणहा खुद्ददेवया । जाया सहावत्था रयणमाला | इय कूड-सक्खि-जणिएण कम्मुणा देविलाए मूयत्तं । दहण विरत्ताई तिन्नि वि दिक्खं पवनाई ||२३६२। कय-तिव्व-तवच्चरणाइं समये साहिय-समाहि-मरणाइं । माहिंद-देवलोयं पत्ताई कमेण मोक्खं पि ||२३६३|| जीव-वहमलिय-वयणं च चइउकामो वि न क्खमो चइउं । सो पुरिसो जो पर-धणमदत्तमवहरइ मूढप्पा ||२३६४।। दोहग्गमंगछेयं दासत्तं दीणया दरिदत्तं । दुग्गइ-गमणं च नराण होइ परदव्व-हरणेण ॥२३६५।। एक्कस्स चेव दुक्खं मारिजंतस्स होइ खणमेक्वं । जावज्जीवं सकुडंबयस्स पुरिसस्स धणहरणे ।।२३६६।। परदव्व-हरण-पावडुमस्स वह-बंध-मरण-पमुहाई । वसणाई कुसुम-नियरो नारय-दुक्खाइ फल-रिद्धी ॥२३६७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy