SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३४८ सिरिसोमप्पहसूरि-विरइयं अन्नया वुत्तो देविलाए देवगुत्तो- भाय ! गंतूण ससुरकुलं आणेसु निय-घरिणिं । गओ सो तत्थ संझाए । तम्मि य माहमास-सोहग्गसत्तमि-दिणाओ समारब्भ सोहग्ग-निमित्तं रयणि-चरम-जाम-मुहुत्तमेतं कालं आकंठ-जलावगाहेण सग्गाहारेण य ठिया सत्त-दिणाणि देवगुत्तस्स सालिया । सत्तमो सो वासरो । पडिवन्न-तव-विसे साए पारण-निमित्तं पारद्धो समारंभो । तत्थ पुण एस कप्पो- अखंड-सालितंदुलेहिं तव्वेल-दुद्ध-पारिहटि-दुद्वेण रदं पायसं महुणा सह पईवाइवज्जियाए रयणीए भोत्तव्वं । तओ भोयणत्थमुवविहं सव्वं कुडुंबयं । हक्कारिओ देवगुत्तो । न पडिवघ्नं तेण । सावओ त्ति उवहसिओ सालएहिं । कर-परामरिसेण भुंजिउमाढत्ता ससुराइणो | एत्थंतरे निवडिओ भवियव्वयावसेण मुह-गहिय-मूसओ वलहर णाओ ससुर-भायणोवरि सप्पो | उसिण-पायस-ताव-पीडिएण सप्पेण मुक्को मूसओ । अह पविखत्तो ससुरेण कवल-गहणत्थं भायणे हत्थो, डक्को सप्पेण । खद्धो खदो ति पुक्करियं तेण । आणिओ पईवो । दिहा भायण-मज्झे सप्प-मूसया । विस-वियार-विघायण-सामग्गिं कृणंताणं चेव ताण उवरओ सो । अक्वंद-सद्द-भरिय-भवणोयरं कयं उद्धदेहियं । सव्वे हिं पि भणियं-सोहणो देवगुत्त-धम्मो । तेहिं पि पडिवनं रयणिभोयण-विरमणं | भज्जं गहिऊण समागओ देवगुत्तो गिहं । गुत्ता वि 'पडिवनो मए जिण-धम्मो'ति भणंती साणंदा नणंदाए पडिया पाएसु । वच्चए कालो । देविलाए य सुद्ध-वणिय-भज्जा वज्जा नाम वयंसिया । कयाइ गया तग्गिहं । देविलाए दिहा अन्न-पुरिसेण समं वज्जा, गए य तम्मि सिक्खविया देविलाए संतोस-चत्त-चित्तत्तणेण अजिइंदिया तुमं भद्दे ! | जं ससिणेहं अन्नं समीहसे कुणसि तमजुत्तं ||२३६१।। इमं च तक्वालागएण सुयं सुद्धेण । नूणं अन्नासत्त त्ति चिंतिऊण परिचत्ता इमा । विसनाए तीए कहियं देविलाए । तीए वुत्तं- मा करेसु खेयं । अहं ते पई पन्नविस्सामि । भणिओ देविलाए सुद्धो- भो किमेवं मिसेहिं अवमाणेसि ? । तेण भणियं-अलं मे "इमाए दुहसीलाए । दुहसीला खु महिला विणासेइ संतइं, करेइ वयणिज्जं, मयलेइ कुलं, वावाएइ दईयं । ता किं उभयलोग-गरहियाए तीए परिग्गहेणं ? ति । परिचता ते पई पन्नविरतण भणिय-अलइ वणिज्जं. मल, ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy