SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं पसुणो वि केवि रयणीए भोयणं परिहरति पायेण । तेहिं तो हीणयरा मणुया जीए "य भुंजंता || २३५०|| धम्मत्थिणी सया वि हु रयणीए भोयणं परिहरति । जिणधम्म - बाहिरेहिं वि जम्हा इणमणुचियं भणियं ||२३७१ || तद्यथा त्रयी तेजोमयो भानुरिति वेदविदो विदुः । तत्करैः पूतमखिलं शुभं कर्म्म समाचरेत् ॥ २३५२|| नैवाहुति र्न च स्नानं न श्राद्धं देवतार्चनं । दानं वा विहितं रात्रौ भोजनं तु विशेषतः || २३५३ || दिवसस्याष्टमे भागे मंदीभूते दिवाकरे । नक्तं तद्विजानीयात् न नक्तं निशिभोजनं ||२३५४ || दैवैस्तु भुक्तं पूर्वाह्न मध्याह्ने ऋषिभिस्तथा । अपराह्ने तु पितृभिः सायाह्ने दैत्य - दानवैः || २३५५ || संध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोदहः । सर्ववेलमतिक्रम्य रात्रौ भुक्तमभोजनं ||२३५६|| आयुर्वेदेप्युक्तं ३४७ हन्नाभिपद्मसंकोचश्चचण्डरोचिरपायतः । "ततो नक्तं न भोक्तव्यं सूक्ष्मजीवादनादपि ॥ २३५७|| मुत्तूण दिणं पुत्ताहिलासिणो जे निसाइ भुंजंति । तण्हा-पसम-निमित्तं पियंति ते जलण-जालाओ ||२३५८|| जे भुंजंति निसाए निदम्मा ते लहंति परलोए । मज्जार- काय - कोसिय-सुणह - वराहाइ- तिरियत्तं ॥ २३५९ ॥ जे रयाणि - भोयणाओ कुणंति विरइं विसुद्ध - सदाए । ते अकिलेसेण लहंति अद्ध- जम्मोववास- फलं ||२३६०। एवं सोऊण पडिवन्नो देवगुत्तेण जिणधम्मो । गहियं निसिभोयण - विरइ-वयं । कुलक्कमागयं आयारं मोयाविओ नणंदाए मह पह त्ति कुविया तब्भज्जा । गया पिईहरं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy