SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सिरिसोमप्पहसूरि- विरइयं दीहं नीससिऊण भणियं रन्ना- 'सत्थवाह ! तहा वि सा वराई रायकन्ना केणइ खयरेण देवेण वा अवहडा कं पि विसम-दसं अणुहवइ त्ति महंतो मे चित्त-संतावो ।' सत्थवाहेण भणियं- 'देव ! अलमेत्थ चित्तसंतावेण । एसा खु रायधूया निय- पुन्न - पभाव - पडिहयाऽनिहप्पसरा विसमं पि वसणं लंघिस्सइ त्ति ममाभिप्पाओ ।' मइसायर - मंतिणा भणियं - 'देव ! सोहणं संलवइ सत्थवाहो ।' तओ रन्ना वत्थाऽऽभरणप्पयाणेण सम्माणिओ सो । एत्थंतरे पढियं काल-1 -निवेयगेण सूरस्स तेय-लच्छी देव्ववसा विहडिया वि संघडइ । मा कुह खेयमेवं कहइ रवी भुवण - मज्झत्थी ॥८२॥ काउं देवच्चण-निच्च - किच्चमज्जेह पुन्न - पब्भारं । पुनेहिं हुंति मण-वंछियाइं अच्चब्भुयाई पि ॥८३॥ तओ उडिओ राया सिंहासणाओ । कय-तक्कालोचिय- कायव्वो तं चेव" चंद- सुंदर - मुहिं रायधूयं विचिंतयंतो भवणे वणे वा आसणे सयणे वा दिणे रयणीए वा निव्वुइं न पावेइ । एगया राईसर- सेणाहिव - पमुहपहाण - जण - परिगओ निग्गओ रायवाडीए । उवणीओ तक्खणं चेव मंदुरावालेण सव्व - लक्खणालंकिओ रवि रहाउ व्व वसुहमोइन्नो तुरंगमी । तं सो कोऊहलेण आरुहिऊण वाहिउं पवत्तो । तुरगो वि केणइ कारणेण ४४ वाहिज्जमाणो तं वेगाइरेगमुवगओ, जेण चक्क चडियं पिव भमंतं भावियं भूवलयं भूवइणा, कय-चलण- चंकमणा सम्मुहमागच्छंत व्व लक्खिया** भूरुहा, दोलायमाण- सिहर व्व मुणिया गिरिणो । तओ थेव कालेणावि लंघिऊण दीहमद्धाणं पत्तो अन्नं राया । रन्ना वि निव्विन्त्रेण विमुक्का हत्थाउ वग्गा । ठिओ तेहिं चेव पएहिं तुरंगमो । मुत्तूण तं निसन्नो asविडविच्छायाए राया । तुरगो वि अकज्जकारि ति व्व मुक्को तक्खणं" पाणेहिं । तओ राया चिंतिउं पवत्तो સર - Jain Education International - विहि- परिणामस्स नमो जस्स पसाएण रिद्धि-वित्थारो । संघडइ असंतो वि हु, संतो वि हु विहडइ खणेण ||८४|| जं न विसओ मणस्स वि, सुविणस्स वि जं न गोयरमुवेइ | सुहमसुहं वा पुरिसस्स दावए तं विही सव्वं ॥ ८५ ॥ | For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy