SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं सामंताइणो. परं पभूयकाले णावि पउत्तिमेत्तं पि नोवलद्धं । तओ विसन्नचित्ता नियत्ता सव्वे वि ते । अहं पि समागओ एत्थ । ता महाराय ! एयं मे चिर-दंसण-कारणं ।' तओ राया गरुयाणुराय-रायधूयाए तहाविहमवत्थं निसामिऊण महंतं चित्त-संतावमुव्वहंतो भणिउं पवत्तो'सत्थवाह ! दिव्ववसा विसमा कज्जगई । जओ अन्नह परिचिंतिज्जइ कज्ज हरिसिय-मणेण मणुएण । परिणमइ अन्नह च्चिय दुव्वारो दिव्व-वावारो ||७४|| अहवा न जेहिं सुकयं समज्जियं होज्ज पुव्व-जम्मम्मि । नूणं न तेसिं होज्जा मणवंछिय-वत्थु-संपत्ती ।।७।। एत्थंतरे अल्लत्थ केणइ पढियं हीरंतीओ नीउन्नएहिं जइ वि हु वलंति सय-वारं | सायर ! तह वि हु ठाणं महानईणं तुमं चेव ।।७६|| तओ मइसायर-मंतिणा भणियं- 'देव ! सोहणं निमित्तमेयं एसा रायधूया देवस्स चेव घरिणी होहि त्ति सूएई ।' सत्थवाहेण भणियं-'देव ! अहं पि निय-मइ-माहप्पेण एवं संभावेमि एसा नरिंद-ध्या निरुवम-रूवाइ-गुण-गण-महग्घा । अन्नस्स घरिणि-सई न पाविही वज्जिउं देवं ।।७७|| पंचाणणं विमुत्तुं सिंहिणिमक्कमिउमेत्थ को सक्को ? । किं च विणा कमलवणं रमइ मणं रायहंसीए ? ||७८|| जीए पउत्ति-मेत्तं पि नोवलब्भइ नरिंद-धूयाए । तीए सह संगमो दुल्लहो त्ति एयं न वत्तव्वं ||७|| जओ जं दुल्लहं ति काउं मणोरहाणं पि न विसयमुवेइ । तं माणुसरस सव्वं संपाडइ ४२दिव्वमणुकूलं ।।८।। तेसिं नीरनिही वि गोपयमसिच्छेओ वि दिव्वोसही । पायालं पि बिलं विसं पि अमयं, सेलो वि भूमियलं । दूरत्थं पि हु पाणिपंकय-गयं, सत्तू वि मित्तं परं, दुस्सज्झं पि सुसज्मे व, दइवं जेसिं सपक्खं भवे ||८१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy